SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि.शु. अ. १ पुण्डरीकनामाध्ययनम् 'बहुपुक्खला' बहुपुष्कला आगाज बचात् गम्भीरा, 'लट्ठा' लब्धार्थी जल पुष्पसंयुक्ता, पुष्कराणि-कमलानि विद्यन्ते यस्यां सा पुष्करिणी, 'पासाईया' प्रसादिका, दर्शनादेव चित्तमोहिनी 'दरिसणिज्जा' दर्शनीया द्रष्टुं योग्या 'अमि रूवा' अभिरूपा-प्रशस्तरूपवतो 'पडिरूमा' प्रतिरूपा नास्ति प्रतिरूपं सदशरूपवत् अन्यद् यस्याः सा प्रतिरूपा, अनन्यसाधारणी । 'ती से णं' तस्याः खलु 'पुक्खरिणीए' पुष्करिण्याः 'तत्थ तत्थ देसे देसे' तत्र तत्र देशे तच्छन्दे देशेव वीप्सा तदलाच्चतुर्दिक्षु इत्यर्थों लभ्यते । 'तहि तर्हि' तस्मिन् तस्मिन् देशे सर्वस्मिन्प्र. देशेच पुष्करिण्यां व्याप्तानि । 'बहवे पउमवरपोंडरिया वुइया' बहूनि पमवरपुण्डरी काणि उक्तानि, तस्मिन् सरसि अनेक जातीयानि कमलानि विद्यन्ते । 'अणु: पुवुट्टिया' आनुपा -उत्थितानि उत्तमोत्तमक्रमेण शतपत्रसहस्रपत्रभेदभावेन तत्राऽनेकविधानि कमलानि सन्ति 'उस्सिया' उच्छ्रितानि ऊर्य गतानि 'रुहला' रुचिराणि-मनोज्ञानि 'वण्णमंता' वर्णवन्ति-नील-पीत-रक्त-श्वेतानि । 'गंध (अनुपम) हो । उस पुष्करिणी के देश देश में (जगह जगह) सभी दिशाओं में विविध जातियों के कमल मौजूद हो । वे कमल अनुक्रम से ऊंचे उठे हों । उत्तमोत्तम क्रम से शतपत्र सहस्रपत्र के भेद से अनेक विध हो । वे ऊंचे, मनोज्ञ, सुन्दर नील, पीत, रक्त और श्वेत वर्ण वाले हो, सुन्दर विलक्षण गंध से सम्पन्न हो, विलक्षण मधुपराग से युक्त हों, कोमल स्पर्श वाले हो आहलादकारी, दर्शनीय, अभिरूप सुन्दर रूपवान और प्रतिरूप अर्थात् असाधारण हों। ___ उस पुष्करिणी के बिलकुल मध्य भाग में एक पद्मवर पुण्डरीक नामका श्वेत कमल कहा गया है। वह श्वत कमल विलक्षण रचना से युक्त, पंक से ऊपर निकला हुआ, बहुत ऊंचा, सुन्दर, प्रशस्त वर्णवाला, રણ (અનુપમ) હોય, તે વાવના દેશ દેશમાં એટલે કે સ્થળે સ્થળે સઘળી દિશાઓમાં જુદી જુદી જાતના કમળ વિદ્યમાન હોય, તે કમળો અનુક્રમથી ઉંચા થયા હોય, એટલે કે ઉત્તરમના કમથી શતપત્ર કમલ સહસ્ત્રપત્ર, વિગેરેના ભેદથી અનેક પ્રકારના કમળ હોય તે ઉંચા, મનેણ, સુદર નલ, પીળા, રાતા, અને ધોળા વર્ણવાળા હાય, સુંદર વિલક્ષણ ગંધથી યુક્ત હાય આહાદકારી, દર્શનીય અભિરૂપ, સુંદર રૂપવાન અને પ્રતિરૂપ અર્થાત અસાધારણ હોય, તે પુષ્કરિણ–વાવના બિકુલ મધ્ય ભાગમાં એક પઘવર પુંડરીકનામનું ઘેલું કમળ કહેલ છે. તે શ્વેત કમળ વિલક્ષણ રચનાથી યુક્ત, કાદવથી ઉપર નીકળેલ ઘણું ઊંચુ, સુંદર વખાણવા લાયક વર્ણ-રંગવાળું, મનને શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy