SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ समयार्थचोधिनी टीका वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् चरपुण्डरीकमुक्तम् 'अणुपुनटिए' आनुपूा उत्थितम् , तत् 'जाव पडिस्वे' यावस्मतिरूपम् , पू:क्तपसादरूप गन्धरसस्पर्शादिगुणयुक्तं कमलं तत्र विद्यते ॥मू० १॥ मूलम्-अह पुरिसे पुरथिमाओ दिसाओ आगम्म तं पुक्खरिणं तीसे पुक्खरिणीए तीरे ठिच्चा पासइ तं महं एगं पउमवर पोंडरीयं अणुपुवुट्टियं ऊसियं जाव पडिरूवं। तए से पुरिसे एवं वयासी-अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविउ मग्गस्स गइपरक्कमण्णू अह. मेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्तिकटु इइ वुया से पुरिसे अभिक्कमेइ तं पुक्खरिणि जावं जावं धणं अभिक्कमेइ तावं तावं च णं महंते उदए, महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाए णो पाराए, अंतरा पोक्खरिणीए सेयंसि निसपणे पढमे पुरिसजाए ॥सू०२॥ छाया-अथ पुरुषः पुरस्ताद् दिशः आगत्य तां पुस्करिणी, तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीकम् आनुपूळ उत्थितम् उच्छ्रितं यावत्पतिरूपम् । ततः खलु स पुरुष एवमवादीत्-अहमस्मि पुरुषः खेदज्ञः कुशलः पण्डितो व्यक्तो मेधावी अबालो मार्गस्थो मार्गवित् मार्गस्य गतिपराक्रमज्ञः, अहमेतत् पदमवरपुण्डरीकमुन्निक्षेप्स्यामीति कृत्वा इत्युक्त्वा स पुरुषोऽमि क्रामति तां पुष्करिणी, यावद् यावच्च खलु अभिक्रामति तावत तावच्च खलु महउदकम्, महान् सेयः, पहीणस्तीराद् अप्राप्तः पद्मवरपुण्डरीकम्, नो अर्वाचे नो पाराय अन्तरा पुष्करिण्याः सेये निषण्णः प्रथमः पुरुषजातः। मू०२ । से सम्पन्न हैं । उस पुष्करिणी के बीचों बीच एक बड़ा पद्मवर पुण्डरीक कहा है। वह भी अनुक्रम से ऊंचा उठा हुआ यावत् प्रतिरूप है अर्थात् पूर्वोक्त सब विशेषताओं से युक्त है। ॥१॥ વિશાળ પાવર પુંડરીક કહેલ છે, તે પણ અનુક્રમથી ઉંચે ઉઠેલ યાવત્ પ્રતિ રૂપ છે. અર્થાત પૂર્વોક્ત તમામ વિશેષણોથી યુક્ત છે. જા , श्री सूत्रकृतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy