SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतामसूत्र 'धम्मं आइक्खे विभए किट्टे' अहिंसा लक्षणं धर्ममाख्यापयेत् विभजेन कीर्तयेत्सावधनिरवद्यविभागं कुर्यात् 'उवट्टिएसु वा अणुवट्टिएसु वा सुस्मूसमाणेमु पवेयए' उपस्थितेषु वा-धर्मबुद्धयोपस्थितेषु अनुपस्थितेषु वा-कौतुकबुद्धयोपस्थितेषु, शुश्रूषमाणेषु श्रोतुमिच्छुषु प्रवेदयेत्-निनवचनानुसारेण निरवद्यधर्म तत्फलं च उपदिशेत् । 'संति विरति उसमं निवाणं सोयवियं अज्जवियं मद्दवियं लावियं अणतिवातिय' शान्तिम्-प्राणातिपातादिविरमणम् विरतिम्-इन्द्रिय नो इन्द्रियजयम्, उपशमम्, निर्वाणम्-अशेषदुःखरहितम्, शौचम्, आर्जवम्, मार्दवम्। लाघवम्, अनतिपातिकम्, तत्र शौचम्-भावद्धिरूपम्-आर्जवम्-सरलतोपेतम्, मार्दवम्- मृदुभावयुक्तम्, लाघवम् अनतिपातिकम्-पाणातिपातादिरहितमहिंसा लक्षणम् 'सव्वेसि पागाणं' सर्वेषां प्रणानाम् 'सेव्वेसि भूयाणं' सर्वेपा भूतानाम् 'जाव सत्ताणं' यावत् सत्त्वानाम्-जीशनाम् 'अणुवाई किट्टए धम्म' अनुविचिन्त्य कीर्तयेद्धर्मम् साधुः पाणिनां कल्याणं विचार्य मोक्षं शान्तिप्रभृतिकं च दयोपशमादियुक्तं धर्म कीर्तयेत् । 'से भिक्खू धम्म किटाणे णो अन्नस्स धम्ममाइक्खेज्जा' रता हुआ धर्म का उपदेश करे एवं सावद्य निरवद्य का विभाग करे। सुनने के इच्छुक जो धर्म करने के लिए उपस्थित हैं अथवा अनुपस्थित हैं, उन्हें जिनवचन के अनुसार निर्दोष धर्म और धर्म के फल की प्ररूपणा करे। शान्ति, विरति इन्द्रिय और मन की विजय, उपशम समस्त दुःखों से रहित निर्वाण, शौच मन की शुद्धि सरलता, मृदुता, लाघव और अहिंसा का, समस्त प्राणियों, भूतों, जीवों और सत्त्वों के कल्याण का विचार करके उपदेश करे । अर्थात् प्राणियों के कल्याण का विचार करके मोक्ष, शान्ति, दया' उपशम आदि धर्म का उपदेश करे। વિચરતા થકા ધર્મને ઉપદેશ કરે. તેમજ સાવદ્ય અને નિરવઘને વિભાગ કરે. સાંભળવાની ઈચ્છા વાળા જે ધર્મ કરવા તત્પર છે, અથવા અનુપસ્થિત છે, તેઓને જીન વચન પ્રમાણે નિર્દોષ ધર્મ અને ધર્મના ફળની પ્રરૂપણા કરે. શાન્તિ, વિરતિ ઇન્દ્રિય અને મનને વિજય ઉપશમ-સઘળા દુખેથી રહિત એ નિર્વાણ મોક્ષ છૂચ-મનની શુદ્ધિ સરલપણુ, મૃદુ-માળપણું, લાઘવ અને અહિંસાને સઘળા પ્રાણિ ભૂત, છ, અને સોના કલ્યા ણને વિચાર કરીને ઉપદેશ કરે. અર્થાત્ પ્રાણિયાના કલ્યાણને વિચાર કરીને મેક્ષ, શાન્તિ, દયા, ઉપશમ વિગેરે ધર્મને ઉપદેશ કરે. શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy