SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४६ सूत्रकृताजस्त्रे तस्य निष्ठितम् ३, अन्यस्य कृतम् अन्यस्य निष्ठितम् ४ - अत्र द्वितीयचतुर्थ मन्त्री विशुद्धौ तावेव प्रायौ, उद्गमोत्पादनाणाशुद्धम्, शस्त्रातीतम्, शस्त्रारिणामितम् । तत्र उद्गमोत्पादनपणाशुदम्-उद्गमादिदोषरहितोपशुद्धम्, शस्त्रातीतम्-अग्न्यादि शत्र संपर्कादचित्तीकृतम्, एवं शस्त्रपरिणामि तम्-अग्न्यादिशनद्वारा निर्जीवीकृतम् अन्याथै कृतम् 'अविहिसियं' अविहिंसितं-हिंसादिसायरहितम् स्वकायपरकाय रहितम् अतएव सर्वप्रकारैरचित्तम् ‘एसियं' एषितम्-एषणया पाप्तम्, 'वेसिय' पषिकं केवल साधुवेषप्राप्तम् 'सामुदाणियं सामुदानिकम्- मधुरुरवृत्या पातम्, 'पत्तमसणं' पातमशनम् 'कारणहा' कारणार्याय-क्षुधावेदनादि षट्कारणानि सन्ति, 'पमाणजुत्ते' प्रमाणयुक्तम्-नाऽपरिमितं ग्राह्य कदाचिदपि 'अक्त्रोवंजणवणलेवणभूय' अक्षोरा जनवणलेएनभूम्-अक्षस्प-शकटस्य उपाञ्जनमभ्यङ्गः ब्रास्य च लेपनं तदुभयाऽऽहारमा हरेत् । 'संजमनायामायावत्तियं' संयम-यात्रा मात्रा इस प्रकार यहां चार भंग होते हैं -(१) तस्य कृतं तस्यैा निष्ठितम् (२) तस्य कृतम् अन्यस्य निष्ठितम् (३) अन्यस्य कृतं तस्य निष्ठितम् , (४) अन्यस्य कृतम् अन्यस्य निष्ठिनम् । उद्गम उत्पादना और एषणा संबंधी दोषों से रहित, अग्नि आदि शस्त्रों के द्वारा अचित्त बनाए हुए एवं शस्त्रों द्वारा पूर्ण रूप से अचित बने हुए, हिंमा आदि के सक्रिय (भेल सेल) से रहित अर्थात् सब प्रकार से अचित्त, एषणा से प्राप्त, केवल साधुवेष के कारण प्राप्त हुए, मधु मरवृति से प्राप्त हुए आहार को क्षुध वेदनीय आदि छह कारणों से, प्रमाणयुक्त ही ग्रहण करे। प्रमाण को उल्लंघन करके कदापि ग्रहण न करे। वह भी गाड़ी को चलाने के लिए लगाए जाने वाले भोगना के समान आमा घाव (गुमडा) पर लगाये जाने वाले लेप के समान आहार को संयमयात्रा के निर्वाह के यार लगा (वि:४५) थाय छे ते मा प्रमाणे छ.-(1) तस्य कृतं तस्यैव निष्ठितम् (२) तस्य कृतम् अन्यस्य निष्ठितम् (3) अन्यस्य कृतं तस्य निष्ठितम्' (४) अन्यस्य कृतम् अन्यस्य निष्ठितम् रुद्रम, उत्साहना भने १९। सधी हाथी રહિત અગ્નિ વિગેરેથી અથવા શસ્ત્રી દ્વારા અચિત્ત બનાવેલ તથા શસ્ત્રો દ્વારા પૂર્ણ રૂપથી અચિત્ત બનેલા હિંસા વિગેરેના ભેળસેળથી રહિત અથવા દરેક પ્રકારથી અચિત્ત, એષણાથી પ્રાપ્ત થયેલ, કેવળ સાધુ-વેષના કારણથી જ પ્રાપ્ત થયેલ મધુકર ભમરાની વૃત્તિથી પ્રાપ્ત થયેલ આહારને સુધાવેદનીય વિગેરે છ કાર થી પ્રમાણુ યુદ્ધ જ ગ્રહણ કરે, પ્રમાણનું ઉલ્લંઘન કરીને કોઈ પણ વખતે આહાર ગ્રહણ ન કરે. અને તે પણ ગાડાને ચલાવવા માટે લગાવવામાં આવતા ગન (ગાડીના પૈડાની ધરીમાં તેલ લગાવે તેની) માફક અથવા ઘા પર લગાવવામાં આવતા લેપની માફક સંયમ યાત્રાના નિર્વાહ માટે જ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy