SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका वि. श्रु.:अ. १ पुण्डरीकनामाध्ययनम् १४५ निवृत्तश्च साधुर्विज्ञेयः। 'से मिक्खू अह पुणेव जाणेज्जा' समिक्षु थ पुनरेवं जानी. यात् 'तं जहा विज्जइ' तद्यथा-विद्यते 'तेसि परक्कमे' तेषां पराक्रमः-सामर्थ्य माहारनिर्वर्तनं प्रत्यारम्म इति, 'जस्सहा ते वेइयं सिया' यदर्थाय ते इमे स्युः, गृहस्थेन यदर्थमशनादयो निर्मिता स्ते न साधवः-किन्तु ते इमे अन्ये, तत्स्वनामग्राहमाह-'तं जहा' इत्यादि । 'तं जहा' तयथा-'अप्पणो पुत्ताइणद्वाए जाव आएसाए' आत्मनः पुत्रायर्याय यावदादेशाय-आत्मनोऽयं कृतं तथा पुत्राद्यर्थाय कृतम् पात्रीराजदासदासीकसैकरार्थ कृतं प्रधूर्गमार्थ कृतम् 'पुढो पहेणाय' पृथक पग्रहणार्थ-ग्रामान्तरप्रेषणाय कृतम् 'सामासाए' श्यामाशाय-श्यामा-रत्रिः तस्यां भोजनाय निर्मितम् । अथवा-'पायरासाए' प्रातराशाय-पातों ननाय 'संणिहि संणिची' सन्निधिसभिवयः-विशिष्टाहारनिष्पादनम् 'किज्जइ' क्रियते 'इह एएसि माणवाणं भोयणाए' इहैतेषां मानवानां भेजनाय सम्पादितमाहारादिकम् । 'तत्थ' तत्र 'भिक्खू भिक्षुः 'परकृतम्-गृहस्थैः कृतम् 'परणिट्ठियमुग्गमुपायणेसणासुद्ध सस्थाइयं सस्थपरिणामियं' परनिष्ठि गम्-परार्थकतम्, अत्र च चत्वारो भङ्गाःतस्य कृतं तस्यैव निष्ठितम्,१, तस्य कृतम् अन्यस्य निष्ठितम् २, अन्यस्य कृतं अपने निमित्त उसने बनाया है तो ऐसे आधार्मिक आदि दोषों से रहित आहार को स्वीकार करने में साधु को कोई दोषनहीं लगता। निर्दोष आहार भी शरीरनिर्वाह और संयम यात्रा के लिए ही ग्रहण करना चाहिए। तात्पर्य यह है कि साधु यदि ऐसा जाने कि यह आहार गृहस्थ ने अपने लिए या अपने पुत्रादि के लिए, पुत्रवधू के लिए, धाय के लिये दासदासियों के लिये कर्मचारियों के लिए, पाहुने के लिए अथवा ग्रामान्तर में भेजने के लिए बनाया है, अथवा व्यालू के लिए, नाश्ते के लिए बनाया है, या दुमरे मनुष्यों के लिए आहार का संचय किया है, तो भिक्षु गृहस्थ के द्वारा निष्पादित, दूसरे के लिए बनाये हुए બનાવેલ છે, તે એ સ્થિતિમાં આધાર્મિક વિગેરે દેશોથી રહિત એવા આહારને સ્વીકાર કરવામાં સાધુને કઈ પણ દેષ લાગતું નથી. નિર્દોષ આહાર પણ શરીરના નિર્વાહ અને સંયમ યાત્રા માટે જ ગ્રહણ કરે જોઈએ. તાત્પર્ય એ છે કે–સાધુના જાણવામાં જો એવું આવે કે આ આહાર ગૃહસ્થ પોતાના માટે અથવા પોતાના પુત્રાદિક માટે કે પુત્રવધુ માટે ધાય માટે દાસ દાસિયા માટે કામ કરનારાઓ માટે પરણાઓ માટે અથવા બીજે ઠેકાણે મોકલવા માટે બનાવેલ છે, અથવા વાળ માટે કે નાસ્તા માટે બનાવેલ છે, અથવા બીજા કેઈ માણસ માટે આહારને સંગ્રહ કરેલ છે. તે ભિક્ષુ ગૃહસ્થ દ્વારા નિષ્પાદન કરેલ બીજા માટે બનાવેલ વિગેરે પ્રકારથી અહિયાં શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy