SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् १३५ ते एवं सर्वोपरताः ते एवं सर्वोपशानाः ते एवं सर्वात्मतया परिनिर्पता इति ब्रवीमि । एवं स भिक्षुः धमार्थी धर्मवित नियागपतिपन्नः तद् यदभुक्तम् । अथवा प्राप्तः पावरपुण्डरीकम् अथवा अमाप्तः पत्रपरपुण्डरीकम् एवं समिक्षु: परिजातकर्मा परिज्ञातसमः परिज्ञातगृहवास उपशान्तः समितः सहितः सदा यत: स एवं वचनीयः तद्यथा श्रमण इति वा, माहन इति वा, क्षान्त इति बा, दान्त इति वा गुप्त इति वा मुक्त इति वा ऋषिरिति वा मुनिरिति वा कृति रिति वा विद्वान् इति वा भिक्षुरिति वा रूक्ष इति वा तीरार्थी वा चरणकरणपारविद् इति वा, इति ब्रवीमि ।।मू०:५॥ टोका-'तत्थ खलु भगवया' तत्र खल-इति निश्चयेन भगवता-तीर्थकरेण 'छज्जीवनिकाया हेऊ पन्नत्ता' पाजीवनिकायाः कर्मबन्धस्य हेतवः-कारणानि मज्ञप्ताः-कथिताः तं जहा' र द्य -'पुढची जाव तसकाए' पृथिवी यावत त्रसकायः, अत्र यावत्पदेन अकायादारभ्य वनस्पतिकायान्तानां चतुर्णा ग्रहणं भवति, तथा च-पृथिवीकायादि उसकायान्ता एते षड् जीवनिकायाः कर्मबन्धस्य कारणा नीत्यर्थः ‘से जहाणामए' स यथानामकः 'दंडेण वा' दण्डेन-यष्टया वा 'मुट्ठीण वा' मुष्टिना वा 'लेलूण वा' लेष्टुना वा-इष्टकादिखण्डेन 'कवालेग वा' कपालेन वा घटछपरेणेत्यर्थः, 'आउट्टिनमाणस्स' आकुटयमानस्य-मार्यमाणस्य 'हम्ममाणस्स' हन्यमानस्य-हननं क्रियमाणस्य जिज्जमाणस्स वा' तय॑मान स्य वा-अगुल्यादिकं प्रदर्य भयमुत्पाद्यमानस्य 'ताडिज्जमाणस्त वा' ताड्य. 'तत्थ ग्वल भाग्या' इत्यादि। टीकार्थ निश्चय ही तीर्थकर भगवान् ने छह जीवनिकायों का कर्मबन्ध का कारण कहा है। जैसे पृथिवीकाय, अकाय, तेजस्काय, वायुकाय, वनस्पतिकाय और उसकाय । ये षटू जीवनिकाय कर्मबन्ध के कारण हैं। जैसे कोई डंडे से, मुट्ठी से, ढेले या ईट के टुकड़े से या ठीकरे से मुझ को मारता है, पीदना है, अंगुली आदि दिखला कर 'तत्थ खलु भगवया' त्या ટીકાર્થ–નિશ્ચય જ તીર્થકર ભગવાને જ જવનિકાને કર્મબંધનું કારણ કહેલ છે. જેમકે-પૃથ્વીકાય, અપકાય, તેજસ્કાય, વાયુકાય, વનસ્પતિકાય અને ત્રસકાય આ છ જવનિકાય કર્મબંધના કારણું રૂપ છે. જેમ કોઈ કંડાથી મુઠીથી, ઢેખલાથી, અથવા ઇંટના ટુકડાથી અથવા ઠીકરાથી મને મારે, કે આંગળી વિગેરે બતાવીને ભય બતાવે, ચાબુક વિગેરેથી માર મારે, સંતાપ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy