SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि.श्रु. अ. १ पुण्डरीकनामाध्ययनम् १२३ एवं संख्याय-अनेन रूपेण क्षेत्र-बान्धवशरीरादीनामनित्यतां विभाव्य-परित्यज्य चैतान् , स भिक्षुः 'मिक्खायरियाए' भिक्षाचर्यायाम् , 'समुट्ठिए' समुत्थितःसमुद्यतः 'दुहओ लोग उभयतो लोकम्-द्विविधमपि-ऐहिकाऽमुष्मिकमपि लोकम् 'जाणेज्जा' जानीयात् 'तं जहा' तद्यथा 'जीवाचे अनीवा चेव' जीवाश्चैव अजीवाश्चैव 'तसा चेव थावरा चेव' त्रसाश्चैव स्थावराश्चैव पदार्या ज्ञातव्या इति ॥मू०१३॥ मूलम्-इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, जे इमे तसा थावरायपाणा ते सयं समारभंति अन्नेण वि समारंभात अण्णं पि समारभंतं समणुजाणंति। इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं परिगिण्हति अन्नेण वि परिगिण्हावेंति अन्नं पि परिगिण्हतं समणुजाणति। इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे, जे खल्लु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, एएसिं चेव निस्साए बंभचेरवासं वसिस्सामो, कस्स गं ते हेऊ?, जहा पुव्वं तहा अवरं जहा अवरं इस प्रकार विचार कर अर्थात् क्षेत्रादि, बन्धु षान्धव आदि तथा शरीर आदि की अनित्यता को जान कर इन पर ममता न करे और भिक्षाचर्या के लिए उद्यत हो जाय। वह दोनों प्रकार के लोक को जाने, यथा जीव और अजीव तथा त्रस और स्थावर ॥१३॥ આ પ્રમાણે વિચાર કરીને અર્થાત ખેતર વિગેરે તથા બધુ વર્ગ અને બાંધવ વર્ગ વિગેરે તથા શરીર વિગેરેને અનિત્ય પાને સમજીને તેના પર મમતા પણું ન કરે. અને ભિક્ષા ચય માટે ઉદ્યમ કરવા તૈયાર થઈ જાય. તે જીવ અને અજીવ તથા ત્રસ અને સ્થાવર એમ બન્ને પ્રકારના જીવને જાણી લે ૧૩ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy