SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ રક सूत्रकृताङ्गसूत्रे तहा पुव्वं, अंजू एए अणुवरया अणुवट्टिया पुणरवि तारिसगा चैव । जे खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा विसारम्भा सपरिग्गहा, दुहओ पावाईं कुव्वंति इइ संखाए दोहिवि अंतेहि अदिस्तमाणो इइ भिक्खू रीएजा । से मि पाईणं वा ४ जाव एवं से परिण्णाय कम्मे, एवं से ववेय कम्मे, एवं से विअंतकारए भवतीति मक्खायं ॥ १४ ॥ छाया - इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः, सन्त्येके श्रमणाः माहना अपि सारम्भाः सपरिग्रहाः, ये इमे त्रसाः स्थावराश्च प्राणाः तान् स्वयं समारभन्ते अन्येनाऽपि समारम्भयन्ति अन्यमपि समारभमाणं समनुजानन्ति । इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः, सन्त्येके श्रमणाः माहना अपि सारम्भाः सरिग्रहाः, ये इमे कामभोगाः सचिता वा अचित्ता वा तान् स्वयं परिगृह्णन्ति अन्येनाऽपि परिग्राहयन्ति अन्यमपि परिगृह्णन्तं समनुजानन्ति । इह खलु गृहस्थाः सारम्भाः, सपरिग्रहाः सन्त्येके श्रमणा माहना अपि सारम्भाः सपरिग्रहाः, अहं खलु अनारम्भ अपरिग्रहः, ये खलु गृहस्थाः सारम्भाः सपरिग्रहाः, सन्त्ये के श्रमणा माहना अपि सारम्भाः सपरिग्रहाः, एतेषां चैव निश्रया ब्रह्मचर्यवासं वत्स्यामः । कस्य खलु तद् हेतोः ? यथापूर्व तथा अपरं यथा अपरं तथा पूर्वम्, असा एते अनुपरताः पुनरपि ताशा एव । ये खलु गृहस्थाः सारम्भाः सपरिग्रहाः, समत्येके श्रमणा माहना अपि सारम्याः सपरिग्रहाः, द्विधाऽपि पापानि कुर्वन्ति इति संख्याय द्वाभ्यामप्यन्ताभ्यामदृश्यमान इति भिक्षुः रीयेत, तद् ब्रवीमि माच्यां वा ४ यावद् एवं स परिज्ञातकर्मा एवं स व्यपेतकर्मा, एवं स व्यन्तकारको भवतीत्याख्यातम् ॥ ० १४॥ टीका- 'इइ खल गारत्था' इह खलु गृहस्थाः, पुत्रकलत्रपुत्रादिभिः सह गृहे तिष्ठन्तीति गृहस्था स्ते 'सारंभा सपरिग्गहा' सारम्भाः - आरम्भेण सहिताः - षटू 'इह खलु गारत्था' इत्यादि । टीकार्थ- पुत्र कलत्र आदि के साथ गृह में रहने वाले गृहस्थ कहलाते हैं । इस लोक में गृहस्थ आरंभ और परिग्रह से युक्त होते हैं। क्योंकि इह खलु गारत्था' इत्यादि ટીકા”—પુત્ર, કલત્ર વિગેરેની સાથે ઘરમાં રહેવા વાળા ગૃહસ્થ કહેવાય છે. આ લાકમાં ગૃહસ્થા આરંભ અને પરિગ્રહથી યુક્ત હોય છે. કેમકે શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy