SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् वन्तः सन्तः 'सतो वा वि एगे णायओ य अगायओय' सतो वापि विद्यमानानेवएके केचन पुरुषाः ज्ञातीन् स्वजनान् 'य' च- पुनः अज्ञातीन् - परिजनान् च पुनः 'उवगरण' उपकरणम् - धनधान्यादिकम् 'विष्यहाय' विपहाय परित्यज्य भिक्खायरियार' भिक्षाचर्यायाम् 'समुट्टिया' समुत्थिता भवन्ति । 'असतो वात्रि एगे णायओ य उवगरणं च' एके केचन असतः - अविद्यमानानेव ज्ञातीन अज्ञातींश्च 'य' च उपकरणं धनधान्यादिकं व 'विषजहाय' विप्रहाय - परित्यज्य केचनापगत स्वजन परिजनविभवाः सन्तः 'भिक्खायरियाए ' भिक्षाचर्यायाम् 'समुट्टिया' समुत्थिता भवन्तीति 'जे ते सतो वा असतो वा णायओ य अगायओ य उनगरणं च विष्वजहाय ये ते सतो विद्यमानामेव असतः - अविद्यमानानेव ज्ञातीन् अज्ञातीं व विप्रहाय - परित्यज्य उपकरणं - धनधान्यादिकं च विहाय 'भिक्खायरियाए ' भिक्षाचर्यायाम् 'समुट्ठिया' समुत्थिताः 'पुत्रमेव तेहिं णायं भवइ' पूर्वमेव तेज्ञतं भवति । किं ज्ञावं भवति ? तदाह- 'तं जहा ' तद्यथा 'इह खलु पुरिसे' इह लोके खलु पुरुष : 'अन्नमन्नं' अन्यदन्यत्-स्वस्माद् भिन्नानेव पदार्थान् 'ममहाए' मदर्थाय 'एवं विपडिवे देह' एवं विभतिवेदयति-स्वस्मादभिन्नान् पदार्थान् मिथ्यैव अभिजाते हैं । अर्थात् गृहत्यागी बन जाते हैं। कोई कोई पुरुष विद्यमान भी बन्धु बान्धव आदि परिवार को तथा धन धान्य आदि उपकरणों को त्यागकर भिक्षाचर्या अंगीकार करते हैं और कोई कोई अविद्यमान परिवार तथा धन धान्य आदि को त्याग कर भिक्षाचर्या के लिए उद्यत होते हैं । इस प्रकार जो विद्यमान अथवा अविद्यमान परिवार को और धन धान्यादि को त्याग करके भिक्षाचर्या में उपस्थित होते हैं, उन्हें पहले से ही यह ज्ञात होता है कि इस जगत् में लोग अपने से भिन्न पदार्थों को मिथ्या अभिमान करके 'यह मेरे हैं ऐसा समझते है । वे सोचते हैं १०९ કરવાવાળા બની જાય છે. કાઇ કાઇ પુરૂષ વિદ્યમાન એવા અ, બાંધવ વિગેરે પરિવારના તથા ધન ધાન્ય વગેરે ઉપકરણેાના ત્યાગ કરીને ભિક્ષાચર્ચાના સ્વીકાર કરે છે. અને કાઈ કાઇ અવિદ્યમાન પરિવાર તથા ધન, ધાન્ય વિગેરેના ત્યાગ કરીને ભિક્ષા ચર્યા માટે ઉદ્યમ વાળા થાય છે. આ રીતે જેઓ વિદ્યમાન અથવા અવિદ્યમાન પરિવારના તથા ધન, ધાન્ય વિગેરૈના ત્યાગ કરીને ભિક્ષા ચોંમાં ઉપસ્થિત થાય છે તેઓને પહેલેથી જ એ જાણુ હાય છે કે-મા જગમાં લેાકા પોતાનાથી જુદા એવા પદાર્થાને મિથ્યાઅભિમાન કરીને આ મારૂં છે' તેમ માને છે. તેઓ સમજે છે કે श्री सूत्र तांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy