SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ९८ सूत्रकृताङ्गसूत्रे वा विद्यति वा तेपते वा पीडयति वा परितप्यते वा तत्र दुख्यति - दुःखं प्राप्नोति, शोचति - शोकं प्राप्नोति वा, विद्यति खेदं प्राप्नोति तेषते वा दुःखातिरेकेण तापं प्राप्नोति, पीडयति - पीडां प्राप्नोति, परितप्यते - परितापं प्राप्नोति, 'परो एवमकासि' पर एवमकार्षीत् यदन्यो वा दुःखादिकमनुभवति तत्सर्वं स्वयं परपीडोत्पादनेन कृतवान, तत् तस्य स्वसंपादितकर्मण एवं फलम्। एवं से वाले सकारण वा परकारणं वा एवं विष्वडिवे देइ कारणमावन्ने' एवं स बालः स्वकारणं वा परकारणं वा एवं विप्रतिवेदयति कारणमापन्नः । एवं सोऽज्ञानी कालकर्मपरमेश्वरादीनां सुखदुःखकारणत्वेन मन्यमान स्वस्य सुखदुःखयोः परकीयसुखदुःखयोat स्वकीयकर्मणः परकीयकर्मणो वा कार्यमवगच्छति इत्येतदेव तस्य बालत्वमिति । तदेवं नियतिवादी कालेश्वरादि कारणवादिनो बालत्वं प्रदर्श्य सम्पति - स्वमतं प्रदर्शयति- 'मेहावी पुण' इत्यादि । 'मेहावी पुण एवं विष्वडिवदेह कारणमावन्ने' कारणं नियतिरूपं कारणं प्राप्तो मेधावी पुनरेवं विमतिवेदयति, परन्तु - नियतिमात्रं सुखदुःखादीनां कारणमिति मन्यमानो विद्वांस्तु पुनरेवं जानाति 'अहमंसि दुक्खामि वा सोयामि वा जूामि वा तिष्यामि वा पीडामि वा परितप्पामि वा णो अहं एवमकासि, अहमस्मि दुःखामि वा - शोचामि वाहै, शोक पा रहा है, आत्मग्लानि कर रहा है, शारीरिक बल को नष्ट कर रहा है, पीड़ित होता है या ताप भोगता है, यह उसके कर्म का फल है। इस प्रकार अज्ञानी काल, कर्म, परमेश्वर आदिको सुख दुःख का कारण मानता हुआ अपने सुख दुःख का कारण अपने कर्म को और दूसरे के सुख दुःख का कारण दूसरे के कर्म को समझता है । किन्तु कारण को प्राप्त बुद्धिमान् ऐसा जानता है कि मैं दुःख भोगता हूं, शोक पा रहा हूं, दुःख से आत्मगही कर रहा हूं, शारीरिक शक्ति को नष्ट कर रहा हूं, पीड़ा पा रहा हूं, संतप्त हो रहा हूं, इसमें मेरा - મળના નાશ કરી રહ્યા છે, પીડા પામે છે, અથવા સંતાપ ભાગવે છે, આ બધું તેના કર્મનું જ ફળ છે. આ પ્રમાણે અજ્ઞાનીઓ ઢાળ, કમ, પરમેશ્વર વિગેરેને સુખદુઃખનુ કારણે માનતા થકા પેાતાના સુખ દુઃખનું કારણ પેાતાના ક્રમ અને ખીજાના સુખ દુઃખનું કારણ બીજાના ક્રમને સમજે છે. પરંતુ કારણને પ્રાપ્ત બુદ્ધિમાન્ એવુ' સમજે છે કે−હું દુઃખ ભાગવુ છુ,શેક પામી રહ્યો છું. દુઃખથી આત્મનિંદા કરી રહ્યો છું. શારીરિક શક્તિના નાશ કરી રહ્યો છું. પીડા પામી રહ્યો છું. સંતાપ પામી રહ્યો છું. તેમાં મેં કરેલ ક કારણુ નથી. આ બધુ દુઃખ વિગેરે નિય શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy