SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. शु. अ. १ पुण्डरीकन माध्ययनम् ८९ सिया' तद्यथा नाम - उदकबुदबुदः स्यात् 'उदगजाए जाव' उदकजातो यावत् 'उदगमेव - अभिभूय चिट्ठ' उदकमेवाभिभूय तिष्ठति । 'एवमेव धम्मा वि' एवमेव धर्मा अपि पुरिसाइया जाव' पुरुषादिका यावत् 'पुरिसमेव अभिभूय चिद्वंति' पुरुषमेवाऽभिभूय तिष्ठन्ति । 'जं पि य इमं समणाणं णिग्गंथाणं उदि पणीयं त्रियंजियं दुवालसँग गणिपिडयं' यदपि चेदं श्रमणानाम् - आईतानां निर्ग्रन्यानाम्मुनीश्वराणाम् उद्दिष्टम् - उपदिष्टम् प्रणीतं - तदर्थकथनेन व्यञ्जितं तेषामभिव्यक्तीकृतं द्वादशाङ्गम् आचाराङ्गादि दृष्टिवादपर्यन्तं गणिपिटकं गणिनां पिकवत् पिटकं मन्जूषारूपम् 'तं जह' तद्यथा - ' आयारो सूयगडो जाव दिट्टिवाओ' आचारः सूत्रकृतो यावद्दृष्टिवादः 'सव्यमेयं मिच्छा' सर्वमेतन्मिथ्या, जिनोक्त शास्त्रं पत्रनिर्मूलत्वान् मिथ्या, अनीश्वरप्रणीतत्वात् 'ण एयं तहियं ण एवं आहावहियं' नैतत् तथ्यम् - न सत्यम्, नैतद् याथातथ्यम् - न यथावस्थितार्थकम् 'इमं सच्चं इमं आहातहिये' इदमस्माभिः प्रतिपादितं शास्त्रं सत्यम् इदमेव तथ्यम् - यथाऽवस्थितार्थप्रकाशकम् 'ते एवं सन्नं कुव्वंति' ते - ईश्वरकारणिका एवं संज्ञां कुर्वन्ति ज्ञानं दधते 'ते एवं सन्नं संठवेंति, ते एवं सन्नं सोवद्वावयंति' ते एवं संज्ञां ज्ञानं संस्थापयन्ति, ते एवं संज्ञां सूपस्थापयन्ति- सुष्ठुतया स्वमतस्थापनं कुर्वन्ति । शास्त्रकारस्तन्मतं निराकर्त्तुमाह-सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह- है जम्बू स्वामिन्! 'तमेवं ते तज्जाइयं दुक्खं जातिउडुंति' तदेवं ते तज्जातीयं " , जैसे जल का बुलबुला जल से ही उत्पन्न हुआ यावत् जलके आश्रय से रहता है, उसी प्रकार समस्त पदार्थ पुरुष से ही उत्पन्न होते हैं और यावत् पुरुष के ही आश्रित रहते हैं। श्रमण निर्ग्रन्थों के द्वारा उपदिष्ट आचरांग से लेकर दृष्टिवाद से पर्यन्त जो द्वादशांग गणिपिटक है, वह मिथ्या है और हमारा ही मत श्रेष्ठ है, श्रेयस्कर है, उद्धारकती है । ईश्वरकारणवादियोंका यह कथन है । इस प्रकार कथन करते हुए अपने मत के अनुमार જેમ પાણીના પરપાટા પાણીથી જ ઉત્પન્ન થાય છે, યાવત્ જલના આશ્રયથી રહે છે, એજ પ્રમાણે સઘળા પદાર્થો પુરૂષથી જ ઉત્પન્ન થાય છે. અને યાવત્ પુરૂષના આશ્રયથી જ રહે છે. શ્રમણુ નિગ્રન્થા દ્વારા ઉપદેશેલ આચારાંગથી લઈને દૃષ્ટિવાદ પર્યન્ત જે દ્વાદશાંગ ગણિપિટક છે, તે મિથ્યા છે. અને અમારે મતજ શ્રેષ્ઠ છે. શ્રેયસ્કર છે. ઉદ્ધાર કરવાવાળા છે. ઈશ્વર કારણ-વાદિયાનું એવું કથન છે આ પ્રમાણે કથન કરતા થકા પેાતાના મત અનુસાર લેાકાને અનેક અનર્થાને શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy