SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् __ अन्वयार्थः-(सुपन्नं मुतवस्सियं) सुप्रशं शोभना प्रज्ञा यस्य तं सुप्रज्ञम् , मुतपस्विनं शोभनं सबाह्याभ्यन्तरं तपो यस्य तम् सुतपरिवनम् , (सुस्सूसमाणो उवासेज्जा) शुश्रयमाण:-शुश्रूषा-3यावृत्यं तां कुर्वाणः गुरुम् उपासीत-सेवेत (जे वीरा) ये वीराः-कर्मविदारणसमर्थाः (अत्तपन्नेसी) आप्तप्रज्ञैषिणः-आप्ताः रागादिरहितास्तेषां प्रज्ञा-केवलज्ञानाख्या तामन्वेष्टुं शीलं येषां ते तथा, (धिइमंता' धृतिमन्तः-धृतिः-संयमे रतिः सा विद्यते येषां ते तथा (जिइंदिया) जितेन्द्रियाः-जितानि-वशीकृतानि इन्द्रियाणि यै स्ते तथा ॥३३॥ ____टीका--'सुस्वसमाणो' शुश्रूषमाणः-गुरोरादेशं प्रति श्रोतुमिच्छुः गुरुममृति श्रेष्ठसाधूना मनुगमादिशुश्रूषां कुर्वन् 'उवासेज्जा' उपासीत-गुरोः सेवां कुर्यात् । यस्य गुरोः शुश्रूषोपासनं च कथितं कर्तव्य या शिष्यं प्रति, तस्य गुरोविशेषण ज्ञानरूप प्रज्ञा है उसका अन्वेषण करने वाले है 'धिइमंता-धृतिमन्ता' एवं जो धृतिसे युक्त है 'जिहंदिया-जितेन्द्रियाः' और जितेन्द्रिय है। वेही पूर्वक्ति' कार्यको कर सकते हैं ॥३३॥ ____ अन्वयार्य--वीर कर्मों का विदारण करने में समर्थ, वीतरागों की प्रज्ञा का अन्वेषण करने वाले, धैर्यवान् तथा जितेन्द्रिय मुनि सुपज्ञ और सुतपस्वी गुरु की शुश्रूषा करते हुए उपासना (सेवा) करें ॥३३॥ टीकार्य--साधु गुरु के आदेश को श्रवण करने का इच्छुक हो गुरु आदि ज्येष्ठ एवं श्रेष्ठ साधुओं की अनुष्ठान आदि शुश्रूषा (सेवा) करे। जिस गुरु की शुश्रूषा करना शिष्यका कर्त्तव्य कहा गया है, उस गुरु के दो विशेषण दिखलाते हैं-गुरु शोभन प्रज्ञावाला अर्थात् स्वसतेनु अन्वेष५ ४२वावा छे. 'धिस्मता' रे ५३५ धैय युटत भने 'जिइंदियाजितेन्द्रियाः' छन्द्रिय छ मे०८ ५३५ पूर्वतिय ४२॥ श छे. ॥33॥ અન્વયાર્થ–-વીર-કર્મોનું વિદારણ કરવામાં સમર્થ વિતરાગવાળાઓની પ્રજ્ઞાબુદ્ધિનું અન્વેષણ કરવાવાળા, ધૈર્યવાનું તથા જીતેન્દ્રિય મુનિએ સુપ્રજ્ઞ, અને સુતપસ્વી ગુરૂની સેવા કરતા થકા તેઓની ઉપાસના (આરાધના) કરવી. ૩૩ ટીકાઈ–--સાધુએ ગુરૂના આદેશ સાંભળવામાં તત્પર રહેવું. ગુરૂ વિગેરે જ્યેષ્ઠ અને શ્રેષ્ઠ સાધુઓના અનુષ્ઠાન સેવા કરતા થકા તેઓની આરાધના કરવી. જે ગુરૂની સેવા કરવાનું શિષ્યનું કર્તવ્ય કહેલ છે, તે ગુરૂના બે વિશેષ બતાવવામાં આવે છે- ગુરૂ શોભન પ્રજ્ઞાવાળા અર્થાત્ સ્વસમય અને પર श्री सूत्रकृतांगसूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy