SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गरक्षे इत्यादिसस्नेह सम्बोध्यो वादः प्रवर्तेत तं वादम् । 'गोयावायं' गोत्रवादम्-भो भोः काश्यपगोत्रिन् ! इत्यादिरूपेण गोत्रपुरःसरं प्रयुज्यमानं वचः बहुभ्यः पृथक्कृत्य कंचनविशालकुलसंभवं व्यनक्ति अतो नैकजनबोधकं वचनमालपेत्, किन्तु भो भोः समागतवन्तः श्रद्धावन्तः ! इत्थं वदेत् ! पूर्वोपदर्शितरूपेण साधुः कथमपि वचनजातं न व्यवहरेत् । तथा-'तुमं तुमं ति अमणुन्नं' त्वं त्वमित्यमनोज्ञम् 'तं सन्चसो ण वत्तए' तत् सर्वशो न वर्तते, एतादृशममियं वचनं न वदेत् कथमपि ॥२७॥ मूलम्-अकुसीले सेया भिक्खू णे संसग्गिय भए । सुहरूवा तत्थुवस्सग्गा, पडिबुझेज ते विऊ॥२८॥ छाया--अकुशीला सदा भिक्षुः, नैव संसर्गितां भजेत् । सुखरूपा स्तत्रोपसर्गाः प्रतिबुद्धयेत तद्विद्वान् ॥२८॥ बोलना सखिवाद अर्थात् 'अरे मित्र, हे सखा, अरे यार, इस प्रकार संबोधन करके बोलना, गोत्रवाद अर्थात् 'भो काश्यप ! इस प्रकार से गोत्रोच्चारण करके बोलना (यह वचन बहुतों से पृथक् करके किसी विशाल कुल में उत्पन्न एक को प्रगट करता है। अतः एक जन का बोधक वचन न बोले, किन्तु 'हे देवानुप्रिय ! ऐसा बोले) साधु पूर्व प्रदर्शित रूप से वचन का प्रयोग न करे। साथ ही मान्य पुरुष को 'तू तुम' इत्यादि अमनोज्ञ या अशिष्ठ वचन न बोले ॥२७॥ 'अकुसीले सया भिक्खू' इत्यादि । शब्दार्थ-'भिक्खू-भिक्षुः' साधु 'सया-सदा' सर्वकाल 'अकु. सीले-अकुशील' अकुशील घनकर ही रहै 'णेव संसग्गिय भए-नैव સખિવાદ અર્થાત્ “અરે મિત્ર, હે સખા, અરે યાર, આવા પ્રકારના સંબોધને ४शन मे.g, गोत्रवाहमर्थात् 'भो काश्यप' 241 प्रमाणुना गात्रनु च्या કરીને બેસવું. (આ વચન ઘણુઓથી જુદા કરીને કેઈ વિશાળ કુળમાં ઉત્પન્ન થયેલ, એકને બતાવનારા છે. તેથી એક જણને બંધ કરાવનાર વચને બલવા ન જોઈએ. પરંતુ હે દેવાનુપ્રિય આ પ્રમાણુના વચને કહેવા) સાધુએ ઉપર બતાવેલ રૂપથી વચનને પ્રગ કર ન જોઈએ, તેમ જ સન્માનવા ગ્ય પુરૂષને તુંકારથી “તૂ' ઇત્યાદિ પ્રકારના છડા વચન એટલે કે અમનેશ અથવા શિષ્ટાચાર વિરૂદ્ધના વચને બોલવા નહીં ૨૭ ___ 'अकुसीले सया भिक्खू' या शा-'भिक्खू भिक्षुः' साधु 'सया-सदा' स . 'अकुसीले-अकुशीलः' ngila मनान २७ णेव संसग्गिय भए-नैव संसर्गितां भजेत्' तथा श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy