SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् माणोऽपि-धर्मकथामुपदिशन्नपि न भाषेत, इति कथ्यते (मम्मयं णेच बफेज) मर्मग-परपीडोत्पादकं वचो नैवामिलषेत्-नैव तद्वक्तु वांच्छेत् , तथा-(मातिहाणं विजेन्ना) मातृस्थानं मायाप्रधानं वचो विवर्जयेत्-परित्यजेत् (अणुचिंतिय वियागरे) अनुचिन्त्य स्वपरयोरनुपघातकं वचनं विचार्य व्यागृणीयात्-वदेदिति।२५। टीका--'भासमाणो न भासेज्जा' भाषमाणो न भाषेत-यः साधु: भाषा समितिगुणः स धर्मसम्बन्धिी -धर्मसम्बद्धा कथां समुचारयन्नपि 'न भासेज्जा' न भाषेत-भभाषक एव कथ्यते । तदुक्तम् वयणविहत्तीकुसलो वोगयं बहुविहं वियाणतो । दिवसंपि भासमाणो साहुक्यगुत्तयं पत्तो ॥१॥ छाया-वचनविभक्तिकुशलो, वचोगतं बहुविधं विजानन् । दिवसमपि भाषमाणः साधुर्वचनगुप्ति संपातः ॥१॥ यः साधु वचनस्य विभागज्ञाने निपुणः तथा वाणिविषयस्याने कमकारक ज्ञानवान् सोऽधिककाल भाषमाणोऽपि वचनगुप्तियुक्त एव-अभाषक एवं स कथ्यते इति भावः॥ न भाषण करनेवाले (मौनी)के समान है। साधु मर्मभेदी वचनों का उच्चारण न करे, माया प्रधान बचन का त्याग करे। वह विचार करके वचनप्रयोग करे ॥२५॥ टीकार्थ--जो साधु भाषासमिति से सम्पन्न है, वह धर्म संबंधी वचनों (कथा) का उच्चारण करता हुआ भी अभाषक (मौनधारी) के ही समान है। कहा भी है-'वयणविहत्ती-कुसलो' इत्यादि । __ जो साधु वचन के विभागज्ञान में कुशल है, जो वाणी के विविध प्रकारों का ज्ञाता है, वह दिन भर बोलता रहे तो भी वचन गुप्ति से युक्त है ॥१॥ છતાં પણ ભાષણ ન કરવા વાળા (મીની)ની બરાબર છે. સાધુએ મર્મ ભેદક વચને બાલવા નહીં, માયા પ્રધાન વચનનો ત્યાગ કરે, તે વિચારીને વચન બેલે પાપા ટીકાઈ–જે સાધુ ભાષા સમિતિથી યુક્ત હોય છે, તે ધર્મ સંબંધી વચન (કથાઓ)નું ઉચ્ચારણ કરવા છતાં પણ અભાષક મૌન ધારીની સમાન १ छे. ह्यु ५४ छ -'वयणविहत्ती कुसलो' त्यहि જે સાધુ વચનના વિભાગ રૂપ જ્ઞાનમાં કુશળ હોય છે, જે વાણીનાં જુદા જુદા પ્રકારેને જાણવા વાળા છે, તે આખે દિવસ બોલે તે પણ વચન ગુપ્ત વાળા જ કહેવાય છે. કેળા श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy