SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ - समयार्थबोधिनी टीका प्र.शु. अ. ९ धर्मस्वरूपनिरूपणम् । ___ अन्वयार्थ:--(णिग्गथे महामुणी) निग्रन्यो महामुनिः (अणंतनाणदंसी) अनन्त. ज्ञानदर्शनी, अनन्तं ज्ञानं केवलज्ञानदर्शनम् केवलदर्शनं च विद्यते यस्यासौ तथा, (से महावीरे) स महावीरस्वामी (एवं उन्नाहु) एवम्-उक्तपकारेण उदाहृतवान् उक्तवान् (धम्मं सुतं देसितबं) धर्म श्रुतं चारित्रं देशितवान्-प्रकाशितवानिति ॥२४॥ टीका-नाहमेतस्य धर्मस्य वक्ता, किन्तु 'पिग्गंथे' निर्ग्रन्थ:-निर्गता-बायाभ्यन्तरा प्रन्थियस्मात् स निग्रन्थः । 'महामुणी' महामुनि:- मननशीलो मुनिः महांश्चासौ मुनिश्चेति महामुनिः। मुनी महत्त्वविशेषणदानात् अद्यतनीयादारभ्य गणधरान्तं मुनीनामयमेव स्वसंबुद्धो गुरुरिति व्यज्यते । 'अणंतनाणदंसी' अनन्त. ज्ञानदर्शनी-अनन्त केवलज्ञानवान् तथा केवलदर्शवान चारित्र्यवांश्च । 'से' स: 'महावीरे' महावीरो वर्द्धमानस्सामी एवं उदाहु' एबहुदाहृतवान, एवम्-'बुज्झिज्जा' इत्यारभ्य एतस्पर्यन्तम् उदाहृतवान्-कथितवान् । स एव भगवान् अनन्तज्ञानादि____ अन्वयार्थ--अनन्तज्ञानी, अनन्तदर्शी निर्ग्रन्थ महामुनि श्रीमहावीर स्वामीने इस प्रकार कहा है। उन्होंने धर्म अर्थात् चारित्र एवं श्रुत को प्रकाशित किया है ॥२४॥ - टीकार्थ-सूत्रकार कहते हैं-मैं इस धर्मका मूल वक्ता नहीं हूँ, किन्तु श्रीमहावीर ने ऐसा कहा है और उन्होंने ही श्रुतधर्म तथा चारित्र धर्म का प्रकाशन किया है। भगवान महावीर निग्रन्थ थे अर्थात् बाह्य आभ्यन्तर ग्रंथियों से रहित हो चुके थे। वे महामुनि थे। 'महा' विशेषण लगाने से प्रगट होता है कि आज से लेकर गणधरों पर्यन्त तक के मुनियों के वही स्वयंसम्बुद्ध गुरु हैं। भगवान् अनन्तदर्शी थे और अनमतजानी थे अर्थात वे केवलज्ञानदर्शन के धारक थे। उन्हीं भगवान वर्तमान स्वामीने 'घुज्झिज्जा' पहिला अध्ययन के प्रारंभकी पहिली गाथा 1 અન્વયાર્થ-અનંત જ્ઞાની, અનંત દર્શન વાળા નિ9 મહામુનિ શ્રી મહા વીર સ્વામીએ આ પ્રમાણે કહેલ છે, તેઓએ ધર્મ અર્થાત્ ચારિત્ર અને શ્રત ને પ્રકાશિત કરેલ છે. રજા ટકાથ–– સૂત્રકાર વારંવાર કહે છે કે હું આ ધમને મૂળ ઉપદેશક નથી. પરંતુ મહાવીર સ્વામીએ આ પ્રમાણે કહેલ છે. અને તેઓએ જ શ્રત ધર્મ અને ચારિત્ર ધર્મનું પ્રકાશન કરેલ છે. ભગવાન મહાવીર સ્વામી નિગ્રન્થ હતા. અર્થાત્ બાહ્ય અને અંદરની ગ્રંથિ રહિત થઈ ચૂક્યા હતા. તેઓ મહામુનિ હતા. “મહા” વિશેષણ લગાવવાથી એ પ્રગટ થાય છે કે-આજથી લઈને ગણધરો પર્વત મુનિયાના તેઓ જ સ્વયં સંબુદ્ધ ગુરૂ છે. ભગવાન અનંત દર્શન વાળા હતા, અનંત જ્ઞાની હતા, અર્થાત કેવળ જ્ઞાન शन धारण ४२११ ता. मे मावान् भान पाभीये 'बुज्ज्ञिज्जा' श्री सूत्रता सूत्र: 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy