SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका प्र. शु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् ५७१ तथा 'सया ए' सदा यतः सर्वकालं षड्जीवनिकाययतनातत्परः, एतादृशः सन् 'णो कुझे' नो क्रुध्येत् प्राणिमात्रे अपराधिष्वपि च कोपं न कुर्यात् सर्वप्राणिषु मैत्रीभावमाचरेदित्यर्थः ' मित्ती मे सव्वभूपसु वेरं मज्झ न केणई' इति वचनात्, तथा 'णो माणी' नो मानी = स्वस्योत्कृष्ट तपः संयमादिकमाश्रित्यान्यस्य लाघवप्रदर्शनबुद्धया अभिमानरहितः सः 'माहणेति' माहन इति माहनपदोपलक्षितः 'बच्चे' वाच्यः = वक्तव्यो भवेत् एतादृशगुणगणालङ्कृतो मुनिः 'माइन' इति पदेन वक्तव्यो भवेदिति भावः ॥ ३ ॥ अथ श्रमण शब्दस्यार्थमाह - ' एत्थ त्रि समणे' इत्यादि । मूलम् - एत्थ विसमणे अणिस्सिए अणियाणे आदाणं च अइवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोहं च पिज्जं च दोसं व इच्चेव जओ जओ आदाणं अप्पणापद्दोस हेऊ तओ तओ आदाणओ पुव्वं पडिविरए पाणाड़वाया सिया दंते दविए वोसटुकाए समणेत्ति बच्चे || सू० ४॥ छाया - अत्रापि श्रमणोऽनिश्रितोऽनिदानः आदानं चाऽतिपातं च मृषावादं च बहिद्धं च क्रोष च मानं च मायां च लोभं च प्रेम च द्वेषं चेत्येवं यतो यत क्षण से तीन गुप्तियों से सम्पन्न है, सदैव छह काय के जीवों की यतना में तत्पर है और ऐसा होकर जो अपराधी प्राणी पर भी क्रोध नहीं करता, 'मेरा समस्त प्राणियों पर मैत्री भाव है, किसी के साथ वैर नहीं है' इस वचन के अनुसार जो सब के प्रति मैत्री भाव का आचरण करता है अपने तप संयम आदि की उत्कृष्टता को लेकर और दूसरों की लघुना प्रकट करने की बुद्धि से अभिमान नहीं करता, उसे 'मान' कहना चाहिए । अर्थात् इन गुणों से सम्पन्न अनगार 'माहन ' पद का वाच्य होता है ॥ ३ ॥ છે, સદા છ કાયના જીવાની યતનામાં તપર છે, અને એવા થઈને જે અપરાધી પ્રાણી પર પણ ક્રોધ કરતા નથી, મારે બધા જ પ્રાણિયો સાથે મૈત્રી ભાવ છે, કેાઈની સાથે વેર નથી.’ આ વચન પ્રમાણે જે સઘળાની સાથે મૈત્રી ભાવનું આચરણ કરે છે. પાંતાના તપ અને સંયમના ઉત્કૃષ્ટ પણાની અને श्रीमनुं सघुषा प्रगट श्वानी शुद्धिथी अभिमान उरता नथी. तेने 'माहन' हुडेवा लेहो अर्थात् आ शुद्धोथी युक्त अनगार 'माइन' यह युक्त होय छे, ॥३॥ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy