SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ५७० सूत्रकृताङ्गसत्रे माचरति तदाचरन् स 'विरए सव्वपावकम्मेहि' विरतः सर्वपापकर्मभ्यः, विरतो निवृत्तः सर्वपापकर्मभ्यः सर्वसावद्यानुष्ठानेभ्यः यैः कर्मभिः पाणिनां-अतिपातो भवेत्-तादृशेभ्यो निवृत्तः। तथा 'पिज्जदोस' इत्यादि । यः प्रेमद्वेषकलहादिविरतः, तत्र 'पिज्ज' प्रेम-रागः-प्रियपदार्थेषु आसक्तिः, 'दोस' द्वेपः-अप्रीतिः, 'कलह' कलहो-चागयुद्धम् 'अब्भक्खाण' अभ्पाख्यानम्- गुणेषु दोषारोपणम् 'पेसुन्न' पैशुन्यम्-कर्णे जपत्वम् 'परपरिवाय' परपरीवाद:-परेषां निन्दा । 'अरइरइ' अरतिरति:-अरतिः=संयमे चित्तोद्वेगः, रतिः-विषयाभिरुचिः। तयोः समाहारे अरतिरति, 'मायामोस' मायामृषापटेन सह मिथ्याभाषणम् । 'मिच्छादसणसल्ल' मिथ्यादर्शनशल्यम्-मिथ्यादर्श नम्=कुगुरुकुदेवकुधर्मेष्वभिरुचिः तद्रूपं शल्यं मिथ्यादर्शनशल्यम् । एभिर्विरत:-निवृत्तः तथा 'सहिए' सहितः सम्यग्दर्शनज्ञानचारित्रैर्युक्तः, अथवा सहितः-हितेन-आत्महितेन सह विद्यते यः स सहितः, तथा 'समिए' समितः ईर्यादि पञ्चसमितिभियुक्तः उपलक्षणात् त्रिगुप्तिगुप्तः ___टीकार्थ-पूर्वोक्त अध्ययनों के अनुसार आचरण करता हुआ जो मुनि समस्त पापकर्मों से अर्थात् सावद्य अनुष्ठानों से प्राणातिपात जनक कृत्यों से निवृत्त हो जाता है, तथा राग अर्थात् प्रिय पदार्थों की आसक्ति से, द्वेष से, कलह (वाग्रयुद्ध) से अभ्याख्यान से अर्थात् परकीय गुणों में दोषों का आरोप करने से (आल चढाने से) चुगली से परनिन्दा से संयम के प्रति अरति और विषयों के प्रति रति से माया मृषा (कपट के साथ असत्य भाषण) से तथा मिथ्यादर्शन शल्य से जो सर्वथा पिरत है, जो सम्यग्दर्शन ज्ञानचारित्र और तप से सहित है। अथवा आत्महित से युक्त है, ईर्या आदि पांच समितियों और उपल ટીકાથ–પૂર્વોક્ત અધ્યયને અનુસાર આચરણ કરતા થકા મુનિ સઘળા પાપકર્મોથી અર્થાત્ સાવદ્ય અનુષ્ઠાનેથી પ્રાણાતિપાત જનક કૃત્યથી નિવૃત્ત થઈ જાય છે. તથા રાગ અર્થાત્ પ્રિય પદાર્થોની આસક્તિથી દ્વેષથી કલહ (વાચુદ્ધ) થી અભ્યાખ્યાન અર્થાત્ પારકાના ગુણેમાં દેને આક્ષેપ કરવાથી, (આળચઢાવવાથી) ચાડીથી, પારકાની નિંદાથી, સંયમને પ્રત્યે અરતિ અને વિષ ને પ્રત્યે રતિ–પ્રીતીથી, માયામૃષા (કપટયુક્ત અસત્ય ભાષણ) થી તથા મિાદર્શન શલ્યથી, જે સર્વથા વિરત છે, જે સમ્યગ્દર્શન, સમ્યજ્ઞાન, સમ્યક્રચારિત્ર અને સમ્યક્તપથી યુક્ત છે. અથવા આત્મહિતથી યુક્ત છે, ઈર્ષા સમિતિ વિગેરે પાંચ સમિતિ અને ઉપલક્ષણથી ત્રણ ગુણિયોથી યુક્ત श्री सूत्रता सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy