SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे निषयां च-गृहस्थगृहे उपवेशनम् तथा-(संपुच्छणं) समच्छनम् गृहस्थगृहे कुशलादिप्रश्नम् (सरणं वा) स्मरणं वा-पूर्वक्रीडितस्मरणम् 'त' तत् (विज्ज) विद्वान् (परिजाणिया) परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेदिति।२१। ____टीका--'आसंदी आसन्दीम्-'कुरसी' ति प्रसिद्धाम्, इदं च उपलक्षणम् तेन गृहस्थस्य उपवेशने व्यवहतानि सर्वाण्यपि आसनानि परिग्रहीतव्यानि, तथा'पलियंके य' पर्यङ्कच-विशिष्टखट्वाम्-'पलंग' इति लोकप्रसिद्धम् , तथा-'गिहतरे' गृहस्थगृहाभ्यन्तरे 'णिसिज्ज च' उपवेशनम् , एतत्सर्व संयमपरिपन्थीति भिया परिहरेत् । तथाचोक्तम्-- 'गंभीरझुसिरा एते, पाणा दुप्पडिलेहगा। अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणा ॥१॥इति । छाया-गम्भीरशुषिराण्येतानि, प्राणा दुष्पतिलेख्यकाः। ____अगुप्ति ब्रह्मचर्यस्य, स्त्रियो वापि शङ्कना ॥१॥इति।। की विराधना होती है। गृहस्थ की कुशल आदि पूछना, गृहस्थ की शरण लेना या पूर्वमुक्त विषयभोगों का स्मरण करना इन सब को मेधावी ज्ञपरिज्ञा से जानकर प्रत्याख्यानपरिज्ञा से उनको त्याग दे ॥२१॥ टीकार्थ-आसंदी एक विशेष प्रकार का आसन है जो आजकल कुर्सी के नाम से प्रसिद्ध है। यह कथन उपलक्षण है। इससे उन सभी आसनों का ग्रहण कर लेना चाहिए जिन्हें गृहस्थ अपने बैठने के काम में लेते हैं। पलियंक अर्थात् पलंग या खाट । 'णिसिज्ज' अर्थात् गृहस्थ के घर में बैठना। इन सब का उपयोग करना संयम से प्रतिकूल है अतएव इनको त्याग देना चाहिए। कहा भी है-'गंभीर झुसिरा एते' इत्यादि। થાય છે. ગૃહસ્થની કુશળતા પૂછવી ગૃહરથનું શરણ લેવું અથવા પહેલા ભગવેલ વિષયભેગેનું સ્મરણ કરવું. આ બધાને બુદ્ધિમાને જ્ઞપરિણાથી જાણુને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કર પરના ટીકાથ–આનંદી એ એક વિશેષ પ્રકારનું આસન છે. જેને હાલમાં ખુશિ કહેવામાં આવે છે. આ કથન ઉપલક્ષણથી કહેલ છે. આ કથનથી ગૃહસ્થ જે આસને પિતાના ઉપયોગમાં લેતા હોય તે સઘળા આસનેને નિષેધ સમorai. 'पलियंक' अर्थात ५६ र 'णिखिज्ज' अर्थात् गृहस्थन। घरमा બેસવું આ બધાને ઉપયોગ કરે તે સંયમની પ્રતિકૂળ છે, તેથી તેને स्या ४२वा. यु ५ छ -'गंभीरझुसिरा एते' या मुशि', ५ વિગેરેના છિદ્રો ઉંડા હોય છે, તેમાં રહેલા છે જેઈ શકાતા નથી. તેથી श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy