SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १५ आदानीयस्वरूपनिरूपणम् ४९९ जीवसत्वरूपेषु पाणिवर्गेषु 'न विरुज्झेज्जा' न विरुध्येत भूतैः सह विरोध म कुर्यात् जीवान् न विराधयेदिति भावः, 'एस' एषः भूताविरोधरूपः 'धम्म' धर्मः 'वुसीमओ' वृषोमतः-वृषी-सत्संयमः तद्वतः सत्संघमवतः तीर्थकृत इत्यर्थः, यद्वा 'वुसीमओ' इत्यस्य वश्यवतः, इतिच्छाया, तत्र वश्यः आत्मा, वश्यानि इन्द्रियाणि वा यस्य स वश्यवान् , तस्य वश्यवतः आत्मेन्द्रियनिग्रहवतो वा वर्तते, तीर्थकरगणधरादि प्रोक्त एष धर्म इति भावः, अतः 'बुसीम' वृषीमान्-वश्यवान् वा सत्संयमी, जितेन्द्रियो वा मुनिः 'जग' जगत् जगत्स्वरूपं स्वकर्मजनितमुखदुःखादिभोक्तारं माणिवर्ग वा 'परिनाय' परिज्ञाय-ज्ञपरिज्ञया यथार्थमवबुध्यअस्सि' अस्मिन् पूर्वोक्ते धर्मे 'जीवियभावणा' जीवितभावनाः-संयमजीवनभावनाः जीवसमांधिकारकत्वेन जीवरक्षणभावनाः मोक्षकारिणीः कुर्यादिति ॥४॥ हैं । मुनि, प्राण, भूत, जीव और सच्च रूप प्राणियों के साथ विरोध न करे अर्थात् उनकी विराधना न करे। भूतों के साथ विरोध न करने रूप धर्म वृषीमान् अर्थात् संयमवान-तीर्थ कर का है। अथवा 'वुसीमओं की छाया 'वश्यमान्' है जिसकी आत्मा या इन्द्रियां वश में हैं अर्थात् जो आत्मनिग्रह या इन्द्रियनिग्रह वाला है, उसका यह धर्म है । तात्पर्य यह है कि यह धर्म तीर्थंकर और गणधर का कहा हुआ है, अतएव सत्संयमी या जितेन्द्रिय मुनि जगत् के स्वरूप को अथवा अपने-अपने उपार्जित कर्मों के द्वारा होने वाले सुख-दुःख को भोगने वाले प्राणियों को ज्ञपरिज्ञा से यथावत् जान कर पूर्वोक्त कर्म में संयम. मय जीवन की भावना करे-जीवों को समाधिकारक होने से मोक्ष प्रदायिनी जीवरक्षा रूप भावना करे ॥४॥ કહેવામાં આવે છે. મુનિ પ્રાણ, ભૂત, જીવ અને સત્વ રૂપ પ્રાણિની સાથે વિરોધ ન કરે. અર્થાત્ તેમની વિરાધના ન કરે. ભૂતાની સાથે વિરોધ ન ४२५। ३५ धर्म कृषीमान्-मर्थात् सयभवान् तीनो छे, मया 'वुसीમગ ની છાયા વશ્યમાનું એ પ્રમાણે છે જે એને આત્મા અને ઇન્દ્રિ વશમાં છે, અર્થાત્ જે આત્મનિગ્રહ અથવા ઈન્દ્રિય નિગ્રહ વાળા છે. તેઓને આ ધર્મ છે. કહેવાનું તાત્પર્ય એ છે, આ ધર્મ તીર્થકર અને ગણધરે કહ્યો છે. તેથી જ સત્સંયમી અથવા જીતેન્દ્રિય મુનિ જગના સવરૂપને અથવા પિત પિતાના પ્રાપ્ત કરેલ કમ દ્વારા થવાવાળા સુખદુઃખને ભોગવવા વાળા પ્રાણિને જ્ઞ પરિણાથી જાણીને પૂર્વોક્ત ધર્મમાં સંયમમય જીવનની ભાવના કરે. અને સમાધિકારક હોવાથી મોક્ષ આપનારી જીવ રક્ષા રૂપે सायना ४२ ॥४॥ श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy