SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे अन्वयार्थः -- मुनिः केनापि प्रकारेण (भूएहिं ) भूतेषु सस्थावरेषु (न विरु ज्जेज्जा) न विरुद्धयेत - प्राणिभिः सह विरोधं नेत्र कुर्यात् (एस) एषः - सर्वजीद रक्षणरूपः (धम्मे ) धर्मः (सीमओ) तृषीमतः- संयमवतः साधोः सत्संयमवतस्तीकरस्य वा वर्तते अतः (बुसिमं) वृषीमान् संयमवान् मुनिः (जगं) जगत्- त्रस स्थावररूपं (परित्राय) परिज्ञाय - ज्ञपरिज्ञया सम्यगूविज्ञाय (अहिंस) अस्मिन् तीर्थकरमतिपादिते धर्मे (जीवितभावणा) जीवित भावनाः- संयमजीवनभावनाः पञ्च विशतिधकारा द्वादशप्रकारा वा भावनाः पाणिप्राणत्राणरूपा भावना वा कुर्यादिति ॥४॥ टीका-पूर्व भूतेषु मैत्री कुर्यादिति प्रोक्तम्, सा च यथाऽनुभूयते तथा प्रदर्शयति- 'भूएहिं' इत्यादि । भूतमैत्रीभाववान् मुनिः 'भूएहिं' भूतेषु प्राणभूतज्ञासे सम्यक् जानकर के 'अस्सिं -अस्मिन्' इस तीर्थकर प्रतिपादित धर्म में 'जीवितभावणा-जीवित भावना' संयमी जीवन की भावना करे |४| अन्वयार्थ - मुनि किसी भी प्रकार त्रस और स्थावर प्राणियों के साथ विरोध न करे । यही जीव रक्षा रूप धर्म संयमवान् साधु का अथवा तीर्थंकर का है। संयमवान् मुनि त्रस स्थावररूप जगत् को ज्ञपरिज्ञा से सम्यक् जान कर तीर्थंकर प्रतिपादित धर्म में संयमी जीवन की भावना करे अर्थात् पच्चीस प्रकार की, बारह प्रकार की अथवा प्राणियों के प्राणों की रक्षा रूप भावना करे || ४ || ४९८ टीकार्य - पहले कहा जा चुका है कि प्राणियों पर मैत्री भाव करें। उस मैत्रीभाव का अनुभव किस प्रकार किया जाता है सो यहाँ कहते ब्लगीने 'अस्सिं-अस्मिन् ' या तीर्थ पुरे प्रतिपादन सा धर्मभां 'जीवित भावणा- जीवितभावना' संयम पूर्व' कवित लावना १३ ॥४॥ અન્વયામુનિ કોઈ પણ પ્રકારે ત્રસ અને સ્થાવર પ્રાણિયોની સાથે વિરાધ ન કરે એજ જીવરક્ષા રૂપ ધમ સયમવાન્ સાધુના અથવા તીથ કરના છે. સંયમવાન્ મુનિ ત્રસ સ્થાવર રૂપ જગને રિજ્ઞાથી સારી રીતે જાણીને તીર્થંકર પ્રતિપાદિત ધમમાં સયમ યુક્ત જીવનની ભાવના કરે. અર્થાત્ પચ્ચીસ પ્રકારની ખાર પ્રકારની અથવા પ્રાણિયાના પ્રાણાની રક્ષાની ભાવના કરે !!! ટીકા પહેલાં કહેવામાં આવી ગયું છે કે-પ્રાણિયા સાથે મૈત્રીભાવ રાખે, એ મૈત્રીભાવને અનુભવ કેવી રીતે કરવામાં આવે છે? એ અહિંયાં श्री सूत्र तांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy