SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. भु. अ. १४ ग्रन्थस्वरूपनिरूपणम् ४८१ अन्वयार्थः - (से) सः - यथावस्थितागमस्य प्रणेता (सुद्धसुत्ते) शुद्धसूत्रः, शुद्धम् - निर्मलं प्ररूपणतोऽध्ययनतश्च सूत्रम् मत्रचनं यस्य स शुद्धसूत्र: सम्यग्रूपेण शुद्धसत्रम् इत्यर्थः, तथा यः ( उवहाणवं च ) उपधानवांश्च सूत्राराधनार्थ तपश्चरणशील इत्यर्थः तथा 'तत्थ तस्थ' तत्र तत्र आज्ञया ग्राह्यस्थले आज्ञयैव ग्राह्यः, हेतुकस्थले हेतुनैव ग्राह्यः एतद्रहण सम्पन्नः (जे) यः (धम्मं ) धर्मे श्रुतचारित्राख्यम् (विंदइ) विन्दति - सम्यकूपाप्नोति, एतादृशः पुरुषः (आज्जवक्के) आदेयवाक्यः तत्रादेषं ग्राह्यं वाक्यं वचनं यस्य स आदेयवाक्यो भवति (कुसले) कुशलः - आगमप्रतिपादने निपुणः (वियत्ते) व्यक्तः- विचार पूर्वकं कार्यकारी (स) सः - एतादृशः पुरुषः (तं समाहिं) तं भावसमाधिम् - ज्ञानादिकम् (भासिउ ) भाषितुं परेभ्यः प्रतिपादयितुम् (अरिहर) अर्हति - योग्यो भवतीति । (त्तिबेमि) इति ब्रवीमि इति शब्दः अध्ययन समाप्तिबोधकः इत्यहं मुधर्मस्वामी तुभ्यं ब्रवीमि - कथयामि इति ॥२७॥ टीका- 'जे' यः 'से' सम्यग्दर्शनस्यादूषकः - यथावस्थितागमस्यार्थादिक मनुविचिन्त्य भाषकः 'सुद्धमुत्ते' शुद्धसत्रः तत्र शुद्धं निर्मलं यथावस्थितमरूपणया अन्वयार्थ - यथावस्थित आगम का प्रणेता, प्ररूपण और अध्ययन की अपेक्षा निर्मल प्रवचन वाला, तपस्वी आज्ञा द्वारा ग्राह्य आगम को आज्ञा से और हेतुग्राह्य को हेतु से ग्रहण करने वाला ऐसा जो पुरुष श्रुतचारित्र धर्म को प्राप्त करता है, वह ग्राह्यवचन, आगम प्रतिपादन में निपुण, विचार कर कार्य करने वाला ही समाधि का प्ररूपण करने के योग्य होता है । सुधर्मा स्वामी जम्बू स्वामी से कहते हैं। जैसा भगवान् से मैंने सुना है, ऐसा मैं कहता हूं ॥२७॥ टीकार्थ-- जो सम्यग्दर्शन को दूषित न करने वाला आगम के वास्तविक अर्थ का विचार करके भाषण करता है, जो प्रवचन सूत्र का અન્વયા ——ચથાવસ્થિત આગમના પ્રણેતા પ્રરૂપણા અને અપ્રયનની અપેક્ષાથી નિમલ પ્રવચનવાળા તપસ્વી આજ્ઞા દ્વારા ગ્રાહ્ય આગમને આજ્ઞાથી અને હેતુ ગ્રાહ્ય આગમને હેતુથી ગ્રહણ કરવાવાળા એવા જે પુરૂષ શ્રુતચારિત્ર ધર્મોને પ્રાપ્ત કરે છે તે ગ્રાહ્યવચન, આગમના પ્રતિપાદન કરવામાં નિપુણ્, એવા અને વિચારીને કાર્ય કરનાર જ સમાધિની પ્રરૂપણા કરવામાં યોગ્ય થાય છે. સુધર્માસ્વામી જમ્મૂ સ્વામીને કહે છે કે, જે રીતે ભગવાની પાંસેથી મે' સાંભળ્યુ છે એજ રીતે હું કહુ' છુ. શરણા ટીકા –જેએ સમ્યક્ દનને કૃષિત ન કરતાં આગમના વાસ્તવિક અથના વિચાર કરીને ભાષણ કરે છે, જે પ્રવચન સૂત્રનુ શુદ્ધ અધ્યયન અને श्री सूत्र तांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy