SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ समर्थाधिनी टीका प्र. शु. अ. ९ धर्मस्वरूपनिरूपणम् " स्नानानि 'तहा' तथा 'दंतपक्खाळणं' दन्तप्रक्षालनम् - अकारणमोषध्यादिना 'परिग्गहित्थिकम्मं च ' परिग्रहः, स्त्री, कर्म च तत्र परिग्रहः- सचित्ताऽचित्तपदार्थानां स्वीकारः, त्रियो देवमनुष्यादीनाम्, तत्स्वीकारः, कर्म - हस्तमैथुनादिकरणम् । 'त' तदेतत्सर्वं बन्धजनकं संसारपर्यटने कारणम् । इति ज्ञात्वा 'विज्जं' विद्वान्आत्महितार्थी 'परिजाणिया' परिजानीयात्- ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् ॥ १३ ॥ मूलम् - उद्देसियं कीयगडं च पामिचं चेवें आहडं । पूयं असणिज्जं च 'तं विज्जं परिजाणिया ॥१४॥ छाया -- औदेशिकं क्रीतकृतं च प्रामित्यं चैवाहृतम् । पूयमनेषणीयं च तद्विद्वान् परिजानीयात् || १४ || ३१ हुई माला को बिना कारण नेत्र या भौंह आदि के प्रक्षान रूप देश - स्नान को तथा सर्वांग प्रक्षालन रूप सर्वस्नान को निष्कारण औषधि आदिसे दांतों के मांजने को तथा परिग्रह और हस्तकर्म को कर्मबन्ध का कारण जान कर उनको त्याग दे । ये सब कर्म संसारभ्रमण के कारण हैं। ऐसा समझ कर आत्महित का इच्छुक पुरुष इन्हें ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से त्याग दे ॥१३॥ 'उद्देसियं कीयगडं च' इत्यादि । शब्दार्थ -- ' उद्देसियं-औद्देशिकम्' साधुको एक नाम लेकर उनको देनेके लिये जो आहार आदि तैयार किया गया है 'कीपगडं क्रीतकृतम्' तथा साधुके लिये जो खरीद किया गया है तथा 'पामिच्चं - प्रामित्यम्' કારણ વિના આંખ અને ભમરા ને ધાવારૂપ દેશ સ્નાનને તથા સર્વાંગ પ્રક્ષાલન રૂપ સČસ્નાનને, કારણ વિના એસડ વગેરેથી દાંતાને માંજવાના તથા પરિગ્રહ અને હસ્તકમને કમ્બન્ધના કારણુ સમજીને તેને ત્યાગ કરે, આ બધા જ કર્યું સસાર ભ્રમણના કારણે રૂપ છે. આ પ્રમાણે સમજીને આત્મહિતને ઈચ્છનારા પુરૂષે પિરિજ્ઞાથી તેને સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેઓ ત્યાગ કરવે ॥૧૩॥ 'उद्देसीयं कीयगडं च' इत्याहि शहाथ' – 'उद्देसिय- उद्देशिकम् ' साधुने भायवा माटे ने माहार विगेरे तैयार अरवामां आव्यो होय ते तथा 'कीयगड - क्रीतकृतम्' साधुने भाटे फरीह ४२वामां यावेत हाय ते तथा 'पामिच्च - प्रामित्यम्' साधुने सायवा શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy