SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १४ ग्रन्थस्वरूपनिरूपणम् रियं' निस्सारितम्-पाखण्डिभिः प्रतार्य निष्कासितं स्वगच्छतः स्वयमेव निः सृतं वा तम् अवलोक्य 'बुसिम' संयमयुक्तम् 'मन्नमाणा' मन्यमानाः 'अणेगे' अनेके 'पावधम्मा' पापधर्माणः-पाखण्डिनः परतीथिकाः स्वकुटुम्बिनो वा प्रतारयन्ति पनार्य मार्गाच्यावयन्ति । कमिव 'अपत्तनाय' अपनजातम् 'छावं' शावम् 'व' इत्र कस्य-'दियस्स' द्विजस्य-पक्षिणः, अपनजातं पक्षिशिशुमिब शिष्यम् 'हरिसु' हरेयुः ते परतीथिका अपुष्टधर्मागं, यथा पक्षरहितं पक्षिशिशु मांसमक्षकाः पक्षिगो हरन्ति, एवं निर्बलं शिष्यं स्वगच्छाद्विनिर्गतं यथा तथा था तमेकाकिनं परतीथिकाः स्वकुटुम्बिनो वा नयेयुः, पूर्व चाटुवचनै मोझ पश्चान्मार्गाद्धृष्टं कुर्वन्तीति समुदितार्थः ॥३॥ ____एकाकीभूय विहरतः साधोरने के दोषाः संभवन्ति, अतः सदैव गुरुकुले चासो विधेय इति दर्शयति सूत्रकारः 'ओसाणं' इत्यादि । मूलम्-ओसाणमिच्छे भणुए समाहिं अणोसिए णेतकरेइणचा। ओभासमाणे दवियस्स वित्त णे णिकसे बहियाँ आसुपन्ने ॥४॥ छाया-अवसानमिच्छेन्मनुजः समाधि, मनुषितोनान्तकर इति ज्ञात्वा । अवभासयन द्रव्यस्य वृत्तं, न निष्कसेब्दहिराशुप्रज्ञः ॥४॥ नहीं पाया है । ऐसे अपरिपक्व साधु को गच्छ से गुरुवर्ग द्वारा निकाला हुआ या स्वयं निकला हुभा देख कर अपने हाथ आया जान कर, अनेक पापधर्मी पाखण्डी परतीथिक या उसके कुटुम्पी जन प्रलो. भन देकर मार्ग से भ्रष्ट कर देते हैं। ठीक उसी प्रकार जैसे विना पाखों के पक्षी शावक को ढंक आदि मांस भक्षी पक्षी हरण कर लेते हैं।३। __ एकाकी होकर विचरण करने वाले साधु को अनेक दोष उत्पन्न होते हैं । अतएष सदेव गुरुकुल में निवास करना चाहिए । यह सूत्र. ગ૭થી ગુરૂવર્ગ દ્વારા બહાર કહાડેલ અથવા સ્વયં બહાર નીકળેલો જોઈને પિતાના હાથમાં આવેલ સમજીને અનેક પાપધમી પાખંડી પરતીથિક અથવા તેના કુટુમ્બી ભાવીને માર્ગથી ભ્રષ્ટ કરે છે. જેમકે પાંખ વિનાના પક્ષીના બચ્ચાને ક કંક વિગેરે માંસ ખાનારા પક્ષી હરણ કરીને લઈ જાય છે. મકા એકલા થઈને વિહાર કરવાવાળા સાધુને અનેક દેશે ઉત્પન્ન થાય છે. તેથી સદા ગુરૂકુળમાં જ વાસ કરે જોઈએ. તે બતાવવા સૂત્રકાર કહે છે श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy