SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३७२ सूत्रकृताङ्गसूत्रे अन्वयार्थः - ( भिक्खू) भिक्षुः - निरवद्यमिक्षणशीलः' साधुः (बहूजणे वा ) बहुजनो वा भवेत् ( तह) तथा ( एगचारी ) एकचारी - एकाकी वा भवेत् सः ( अरई) अरतिम् - संयमारुचिम् (रइंच ) रतिं च- असंयमरुचि च (अभिभूय) अभिभूय - पराभूय- दूरीकृत्य ( एगस्त) एकस्य - एकाकिन एच (जंतो) जन्तो:जीवस्य ( गई ) गतिः - भवान्तरगमनरूपा (आगई य) आगतिश्च - मवान्तरादागमनरूपा भवतीति, ( एगंतमोणेन ) एकान्तमौनेन - सर्वथा शुद्धसंयममाश्रित्य ( वियाग रेज्जा) व्यासृणीयात् कथयेत् ||१८|| टीका- 'भिक्खू' भिक्षुः - निरवद्यभिक्षणशीलो मुनिः 'बहुजणे' बहुजनः वहवो जनाः साधवः संयमसहायकारिणो यस्य स तथाविधो भवेत् 'तह' तथा 'वा' वा अथवा 'एगचारी एकचारी प्रतिमामतिपत्तिकाले जिनकरिपकावस्थायामन्यदा वा एकाकिविहारी भवेत् कस्याश्चिदप्यवस्थायां वर्त्तमानो भवेदित्यर्थः सः 'अरइं' अरतिम् अस्नानतया मलमलिनगात्रत्वेन अन्तमान्त अन्वयार्थ - निर्दोष भिक्षाग्रहण करने वाला साधु जनों से युक्त हो या अकेला ( रागद्वेषसे रहित पडिमाधारी) ही हो । किन्तु अरति रूप संयम में अरुचि तथा रतिरूप असंयम में रुचि को दूर कर जीव का अकेला ही भवान्तर गमन और भवान्तर से आगमन रूप गति आगति का एकान्त मौन होकर शुद्ध संयम के साथ उपदेश करें ॥ १८ ॥ टीकार्थ-साधु चाहे बहुत से सहायक साधुओं के साथहो चाहे एकाकी हो ( रागद्वेष रहित हो) तथा पडिमा अंगीकार करने की स्थिति में, जिनकल्पिक अवस्था में अथवा किसी अन्य समय में अकेला विचरण कर रहा हो, सार यह कि किसी भी अवस्था में क्यों न हो, कदाचित् अरति को प्राप्त हो जाय-स्नान न करने से (शरीर संस्कार रहित અન્નયા —નિર્દોષ ભિક્ષા ગ્રહણ કરવાવાળા સાધુ ઘણા સાધુજનેાથી ચુક્ત હાય અર્થાત્ એકલા (રાગદ્વેષથી રહિત પડિમાધારી) જ હોય પરંતુ અતિ રૂપ અરૂચીને દૂર કરીને જીવનુ' એકલાનુ જ ભવાન્તરમાં ગમન અને ભવાન્તરથી આગમન રૂપ ગતિ આગતિનું એકાન્ત મૌન થઈને સચમ પૂર્ણાંક ઉપદેશ કરે ॥૧૮॥ ટીકા-સાધુ, ઘણા સાધુએની સહાયથી યુક્ત હોય અથવા એકલા જ ડાય (રાગદ્વેષ રહિત હાય) તથા ડિમા અંગિકાર કરવાની સ્થિતિમાં, જીનકલ્પિક અવસ્થામાં અથવા કેાઈ ખા સમયમાં એકલા વિચરણકરી રહ્યા હાય કહેવાના હેતુ એ છે કે-કેઇ પણ અવસ્થામાં કેમ ન હાય ? કદાચ અતિ ભાવને પ્રાપ્ત થઈ જાય તેા અર્થાત્ સ્નાન ન કરવાથી (શરીર સંસ્કાર श्री सूत्र तांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy