SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३६७ सर्वमदाः 'सव्वगोत्तावयगा' सर्वगोत्राऽपगताः, गोत्र-कुलादिकम् , ततोऽगताः सन्तः 'महेसी' महर्षयो-विशिष्टतपः शोषितकल्मषाः 'उच्चं' उच्चा सर्वोतमाम् 'अगोतं' अगोत्रम्-गोत्रादिरहिताम् 'गई' गतिम्-मोक्षाख्याम् 'वयंति' वन्ति-गच्छन्तीति । च शब्दात् कर्मावशिष्टाः सन्तः पञ्च महाविमानेषु वा कल्पातीतेषु वमन्तीति । धीरोहि पूर्वोक्तमदस्थानं परित्यजेत ज्ञानयुक्तः पुरुषो गोत्राद्यभिमानं न करोति, अतः सः गोत्रादिरहितो महर्षिः सर्वतः उत्तमा मोक्षाख्यां गतिं प्राप्नोतीति भावः ।१६।। मूलम्-भिकरवू मुयच्चे तह दिधम्मे, गामं च णगरं च अणुप्पविस्सा। से एसणं जाण मणेसणं च, अन्नस्ल पाणस्त अणाणुगिद्धे ॥१७॥ छाया--भिक्षुर्मदर्चस्तथा दृष्टधर्मा, ग्रामं च नगरं च अनुपविश्य । स एषणां जानन् अनेषणां च, अन्नस्य पानस्याऽननुगृद्धः ॥१७॥ प्रत्याख्यानपरिज्ञा से त्याग देते हैं । ऐसे सर्व मदों के त्यागी और गोत्र कुल आदि से पृथक् महर्षिगम सर्वोत्तम एवं गोत्र आदि से रहित मोक्ष नामक गति में जाते हैं। अगर उनके कुछ कर्म शेष रह जाते हैं तो पांच कल्पातीत अनुत्तर विमानों में उत्पन्न होते हैं। __ आशय यह है कि धीर पुरुष सभी मदस्थानों का त्याग करे। ज्ञानवान् पुरुष को गोत्र आदि का अभिमान नहीं करना चाहिए। जो गोत्र आदि के मद का त्यागकर देते हैं । वे गोत्र रहित उतम मुक्तिगति की प्राप्ति करते हैं ॥१६॥ પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરે છે. એવી રીતે બધા જ મદોનો ત્યાગ કરનાર અને કુલ ગોત્ર આદિથી પૃથફ એવા મહર્ષિ ગણ સર્વોત્તમ અને ગોત્ર વિગેરેથી રહિત મેક્ષ ગતિમાં જાય છે. અથવા જે તેમના કેઈ કમ બાકી રહી જાય તે પાંચ કપાતીત અનુત્તર વિમાનમાં ઉત્પન્ન થાય છે. કહેવાને આશય એ છે કે—ધીર પુરૂષે સઘળા સદસ્થાનને ત્યાગ કરે. જ્ઞાનવાનું પુરૂષને ગોત્ર વિગેરેનું અભિમાન કરવું ન જોઈએ. જેઓ ગોત્ર વિગેરેના મદને ત્યાગ કરે છે, તેઓ શેત્ર રહિત ઉત્તમ મુક્તિ ગતિને પ્રાપ્ત કરે છે. ૧૬ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy