SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १३ याथातथ्य स्वरूपनिरूपणम् भाषी, यथा भाषणेन स्वस्य जयो भवेत् तथैव कृत्वा चेष्टादिविशेषैरविद्यमानमपि प्रयत्न लभ्यमर्थ वदति, स जयार्थभाषी 'जे उ' यस्तु 'त्रिओसियं' व्यवशमितम् - मिथ्यादुष्कृतादिना उपशान्तमपि कलहादिकम् 'उदीरपज्जा' 'उदीरयेत् एवंविधstefore की फलं भवति तदपति- 'पावकम्मी पापकर्मा 'से' सः असौ पापमनुष्ठानं कर्म यस्यासौ पापकर्मा, अन्धेव-अन्धः चक्षुर्विकल इव 'दंडप' दण्डपथम् - लघुमार्गम् 'गहाय' गृहीला 'अविभोसिए' अन्प्रवशमितः-अनुपशान्तकलहः सदैव कलहे व्यामियमाणः 'घास' घृष्यते- पीडयते चतुर्गतिकसंसारेऽनवरतं दुःखभाग्भवतीति भावः ॥ ५॥ मूलम् - जे विग्गहीए अन्नायभासी, न से सेमे होइ अझझपत्ते । उववायकारी य हरी मंगे य, एतदिट्ठी य अमाइरूवे ॥ ६ ॥ छाया - यो विपहिकोऽन्यायभाषी, न सः समो भवत्यझंझां प्राप्तः । उपपातकारी च होमनाथ एकान्तदृष्टिय अमायिरूपः ||६|| क्राधप्रिय पुरुष को जो फल होता है, उसे दिखलाते हैं वह पापकर्म करने वाला चतुर्गतिक संसार में निरन्तर दुःख का भागी होता है, जैसे पगडंडी से चलने वाला अंधा पुरुष दुःख का भागी होता है ||५|| 'जे विग्गहीए' इत्यादि । शब्दार्थ - 'जे-य:' जो पुरुष विग्गहीए विग्रहिक: ' कलह करने वाला है तथा 'अन्नाय भासी - अन्याय्यभाषी' न्याय से विरुद्ध कथन करता है 'से-सः' ऐसा पुरुष 'समे समः' मध्यस्थ 'न होइ न भवति' नहीं हो सकता हैं तथा 'अझंझपत्ते अझंझां प्राप्तः' वह कलह रहित भी ३३३ અન્નના ક્રોષ ફરીથી સળગી ઉઠે, અને તેઓને ફરીથી ઝઘડા થાય, આવા પ્રકારના ક્રોધ પ્રિય પુરૂષને જે ફળ મળે છે, તે બતાવવામાં આવે છે, તે પાપકમ કરવાવાળા પુરૂષ ચાર ગતિવાળા સંસારમાં નિર ંતર દુઃખને લેગવવાળા મને છે. જેમ પગઢ'ડીથી ચાલવાવાળેા આંધળેા માણુસ દુ:ખ ભાગવે છે. "પા 'जे विग्गहीए' इत्याहि शब्दार्थ - 'जे - यः' ने ५३ष 'विगाहीर - विग्रहीकः' उस ४२वावाणी હાય છે તથા 'अन्नायमः सी - अन्यायभाषी' न्याय वि३द्धनु उथन रे छे. 'से- सः' वो ५३ष 'समे - समः' मध्यस्थ 'न होइ न भवति' थ शतेो नथी तथा 'अझ झपते - अझंझां प्राप्तः' ते ड विनानो पशु था शत्रुता શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy