SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनो टीका प्र.श्रु. अ. ९ धर्मस्वरूपनिरूपणम् कभेदभिन्नै जीवसमुदायै नीरम्भी न परिग्रही भवेदिति अग्रेतनेन सम्बन्धः । 'त' तदेतत्स जीवजातम् परिजाणिया' परिज्ञाय-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'मणसा कायवक्केणं' मनसा कायेन वाक्येन मनोवाकायैः ‘णारंभी' नारम्मी भवेत् 'ण परिग्गही न वा परिग्रही भवेत् , मनोवाकायैरेतेषां जीवनिकायानामारम्भं परिग्रहं च परित्यजेत् । जीवोपमई विषयकमारभ्भं परिग्रहं च न कुर्यात् । विद्वान् पुरुषः एतान् षड्जीव निकायान् ज्ञपरिज्ञया ज्ञात्वा, प्रत्याख्यानपरिक्षया एतेषां विनाशमयोजकमारभ्भं परिग्रहं च परित्यजेत , आरम्भपरिग्रहयोरात्माऽहितजनकत्वादिति भावः ॥९॥ मूलम्-मुसावादं बहिद्धं च उग्गहं च अजाइया। संस्थादाणाइं लोगंसि तं विजं परिजोणिया ॥१०॥ छाया-मृषावादं बहिद्धं च अवग्रहं चाऽयाचितम् । शस्त्रादानानि लोके तद्विद्वान् परिजानीयात् ॥१०॥ भिन्न इन जीव समूहों का आरंभ और परिग्रह न करे। इन सब जीवों को ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से इनके आरंभ का त्याग कर दे अर्थात् इनकी विराधनाका त्याग कर दे। मन वचन, काय से इनके आरंभ और परिग्रह रूप में ग्रहण करनेका त्याग करे। ___ तात्पर्य यह है-विद्वान् पुरुष इन षट्जीवनिकायों को ज्ञपरिज्ञासे जान कर प्रत्याख्यान परिज्ञा से इनका विनाशक आरम्भ और परिग्रह न करे, क्योंकि आरंभ और परिग्रह आत्मा के लिए हितकर नहीं होता।९। 'मुसावायं बहिद्धच' इत्यादि । शब्दार्थ-'मुसावायं-मृषावादम्' असत्य बोलना 'पहिलं-बहिद्धम्' સમૂહોને આરંભ અને પરિગ્રહ ન કરે. આ બધા ને જ્ઞાજ્ઞિાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેઓના આરંભને ત્યાગ કરે અર્થાત તેમની વિરાધના ન કરે મન, વચન, અને કાયાથી તેઓને આરંભ અને પરિગ્રહ રૂપથી ગ્રહણ કરવાનો ત્યાગ કરે. કહેવાનું તાત્પર્ય એ છે કે વિદ્વાન પુરૂષ આ ષડૂ જવનિકાને જાણીને તેને વિનાશ કરવાવાળા આરંભ અને પરિગ્રહ ન કરે, કેમકે આરંભ અને પરિગ્રહ આત્માને માટે હિતકર હોતા નથી. લાલા 'मुसावाय बहिद्धच' त्यहि शा---'मुसावायं-मृषावादम्' असत्य मोर 'बहिर्मो-बहिद्धम्' भैथुनर्नु श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy