SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३२८ सूत्रकृताङ्गसूत्रे ___ अन्वयार्थ:---(जे यावि) ये चापि-ये के वनापि परमार्थतः शास्त्ररहस्यं न जानन्ति, तेऽन्येन (पुटा) पृष्टाः (भोः ! क स्ते गुरुरस्ति) इत्यादि, परैः पृष्टाः सन्ना (पलिउंवयंति) परिकुश्च पन्ति तदुत्तरदाने माणं कुन्नि, यस्मादधीतवन्तः येन दीक्षिता स्तस्याल्पश्रुतस्य गुरोर्नामग्रहणे लज्जमाना तस्य नाम न कथा यन्ति किन्तु अन्यस्यैवाधिकज्ञानिनः कस्यविदाचार्यस्य नामग्रहणं कुर्वन्ति 'आयाणमहे' अदानमर्थम्-आदानं ज्ञानादिकं मोक्षरूपं वार्थम् 'वंचयंति' वश्वपहि-मोक्षमा आत्मानं वञ्चितं कुर्वन्ति, तथा कुन्तिस्ते (साहुमाणी) साधुमानिनः-आत्मानं साधु मन्यमानाः, वस्तुतः (भस हुणो) असाधयः अर्थ से 'वंचयंति-वश्चयन्ति' वंचितहोते हैं ऐसा करने वाला 'साहुमाणी -साधुमानिनः' अपने को साधु मानने वाले वस्तुतः 'असाहुणोअसाधा' वास्तविक साधु नहीं हैं परंतु असाधु ही है 'मायपिणमायान्विताः' माया-कपट वाले वे 'अर्णनघायं-अनन्तघातम्' अनेकवार संसार को 'एसंति- एष्यन्ति' प्राप्त करते हैं ॥४॥ अन्वयार्थ-अन्य भी जो कोई वास्तव में शास्त्र रहस्य को नहीं जानते हैं वे भी, 'कौन तुम्हारे गुरु हैं।' इत्यादि दूसरों द्वारा पूछे जाने पर जिन से पढाया जिनसे दीक्षाग्रहण किया ऐंसे गुरु के अल्पश्रुत होने के कारण नाम लेने में शरमाने से नाम नहीं लेते हैं परन्तु किसी अन्य ही अधिक ज्ञानी आचार्य का नाम कहते हैं और मोक्षमार्ग से स्वयं वञ्चित होकर भ्रष्ट हो जाते हैं, ऐसे करने वाले अपने को साधु मानने भाक्ष३५ म थी 'वंचयति-वश्चयन्ति' पयित याय छे. छतराय छे. सन ४२वावा 'साहुमाणी-साधुमानिनः' पाताने साधु मानवावा. पर मरी शत 'असाहणो-असाधवः' मसाधुरी छे. 'मायण्णि-मायान्विताः' भाया ४५८ पातमा 'अणतघाय-अनन्तघातम्' भनेपा२ समारने 'एसंति एष्यन्ति' પ્રાપ્ત કરે છે કા અન્વયાર્થ—-અન્ય કે જે એ વાસ્તવિક રીતે શાસ્ત્રના રહસ્યને જાણતા નથી તેઓ પણ “કેશુ તમારા ગુરૂ છે? એ રીતે બીજાઓ દ્વારા પૂછવામાં આવે ત્યારે જેમની પાસેથી વિદ્યા ગ્રહણ કરી અથવા જેની પાસેથી દીક્ષા ગહગ કરી એવા ગુરૂ અપશ્રત હેવાથી તેનું નામ લેવામાં શરમાવાથી તેમનું નામ ન લેતાં કેાઈ બીજા જ વધારે જ્ઞાનવાળા આચાર્યનું નામ કહે છે. તથા મોક્ષ માર્ગથી સ્વયં વંચિત થઈને ભ્રષ્ટ બની જાય છે એવું કર श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy