SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३१८ सूत्रकृताङ्गसूत्रे दिक-सम्यग्ज्ञानदर्शनचारित्रम् (पवेयइस्स) प्रवेदयिष्यामि,-प्रकटयिष्यामि, तु शब्देन मिथ्यादृष्टीनां दोषानपि कथियिष्यामि (सओ य) सतश्च-चारित्रवतः पुरुषस्य (धम्म) धर्मम्-श्रुतचारित्ररूपम् तथा-(सोलं) शीलम्-उद्युक्तविहारित्वम् तथा-(संति) शान्तिम्-सकळकर्मक्षयलक्षणां निर्वृतिम् (पाउंकरिस्सामि) पादुः करिष्यामि प्रकटयिष्यामि तथा-(असओ य) असतश्च पुरुषस्य परतीथिकादेःच शब्दाद्- अधर्म पापम्, अशीलं कुत्सितशीलम् तथा-(असति) अशान्तिम्-अनि. वणिरूपाम् एतत्सर्व प्रकटयिष्यामि ॥१॥ ___टीका-सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह-'आहत्तहीयं तु' याथातथ्य तु यथा तथा भावो याथातथ्यम्-तत्त्वम्, तच्च परमार्थचिन्तायां सम्यग्ज्ञानादिकमेव, अतस्तादृशज्ञानादिकमेव प्रदर्शयति-'पुरिसस्स' पुरुषस्य-जीवस्य यत् 'जायं' जातम्-समुत्पन्नम् ‘णाण पगार' ज्ञानपकारम्, अत्र प्रकारशब्द:-आद्यर्थे रूप ज्ञान प्रकार का निरूपग करूंगा, और मिथ्यादृष्टियों के दोषों का भी कथन करूंगा, एवं चारित्र वाले पुरुषों का श्रुत चारित्र लक्षण धर्म तथा शील एवं सकल कर्म क्षय रूप शान्ति को भी प्रगट करूंगा। इसी प्रकार असच्चरित्र परतीथिकादि पुरुषों के पाप अधर्म अशील कुत्सित शील एवं अशान्ति वगैरह सभी दुर्गुणों को भी प्रगट करूंगा ॥१॥ टीकार्थ-सुधर्मास्वामी जम्बूस्वामी के प्रति कहते हैं-यथार्थता को याथातथ्य कहते हैं, उसका अभिप्राय है तत्त्व । परमार्थ दृष्टि से विचार किया जाय तो सम्यग्ज्ञान सम्यग्दर्शन सम्यक् चारित्र सम्यक् तप ही याथातथ्य या तत्व हैं । अत एव यहां उनको ही दिखलाया जाता है। जीव को उत्पन्न होने वाले 'नाणप्पयार' अर्थात् ज्ञानप्रकार को પણ કરીશ. અને મિથ્યાદષ્ટિના દેટનું પણ કથન કરીશ તેમજ ચારિત્ર શીલ પુરૂષના સકલ કર્મક્ષય રૂપ શાંતિને પણ પ્રગટ કરીશ તેજ રીતે અસચારિત્રવાળા પરતીર્થિક પુરૂષના પાપ, અધર્મ અશીલ, કુત્સિતશીલ અને અશાંતી વિગેરે સઘળા દુર્ગાને પણ પ્રગટ કરીશ, ના ટીકાથ–સુધર્માસ્વામી જબૂસ્વામીને કહે છે કે-યથાર્થ પણાને યથા. તથ્ય કહે છે. તેને અભિપ્રાય છે તવા પરમાર્થ દષ્ટિથી વિચાર કરવામાં આવે તો સમ્યફજ્ઞાન સમ્યક્ દર્શન સમ્યક્ ચરિત્ર સમ્યક્ તપજ યાથાતથ્ય અર્થાત્ તત્વ છે. તેથીજ અહિયાં તેને જ દેખાડવામાં આવે છે. જીવને ઉત્પન્ન થવાવાળા ‘નાણપયાર' અર્થાત્ જ્ઞાન પ્રકારને હું કહીશ श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy