SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ - समयार्थबोधिनी टीका प्र. श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् ३१५ विमुक्ता-रहितः कपटरहितः सन् 'आयाणगुत्ते' आदानगुप्तः-आदान-संयमः तेन सहितः, आदाने-संयमे सति गुप्तः मनोवाकायदुष्पणिधानरहितः गुप्तः, इति गुप्तेन्द्रियो वा भूत्वा विहरेत् निष्पटमनोवाक कायैः संयम पालयेदिति भावः ॥२२॥ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा कलितललितकलापालापकाविशुद्धगद्यपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर -पूज्य श्री घासीलालप्रतिविरचितायां श्री "सूत्रकृताङ्गसूत्रस्य" समयार्थबोधिन्याख्यायां व्याख्यायां समवसरणनामकम् द्वादशमध्ययनं समाप्तम् ॥१३॥ रहित होकर और संयम से युक्त होकर, मन वचन काय के अप्रशस्त व्यापार को त्याग कर विचरे । अर्थात् निष्कपट भाव से तीनों योगों से संयम का पालन करे ॥२२॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "सूत्रकृताङ्गसूत्र" की समयार्थबोधिनी व्याख्या का समवसरण नामक बारहवां अध्ययन समाप्त ॥१२॥ રહિત થઈને અને સંયમથી યુક્ત થઈને મન, વચન, અને કાયાના અપ્રશસ્ત વ્યાપારને ત્યાગ કરીને વિચરણ કરે. અર્થાત નિષ્કપટ ભાવથી ત્રણે ગેથી સંયમનું પાલન કરે વરરા જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજકૃત “સૂત્રકૃતાંગસૂત્રની સમયાથ બેધિની વ્યાખ્યાનું સમવસરણનામનું બારમું અધ્યયન સમાપ્ત ૧૨ા श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy