SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् २९७ स्थितिरूपाणि पश्यति, नतु यथाऽवस्थितरूपेण पश्यति, यतस्तस्य दृष्टिविपर्यासो भवति नैव स यथावस्थितं रूपादिकं द्रष्टुं शक्नोतीति भगवदुत्तरम् । तथा ते 'अन्नेसिं' अन्येषां भव्यानाम् ‘णेतारो' नेतारः सदुपदेशदानाद् मोक्षमार्गदर्शकाः सन्ति । किन्तु ते स्वयम् 'अणन्नणेया' अनन्यनेयाः-नान्येर्नेतुं योग्याः, न कोऽपि तेषां नेता भवितुमर्ह तीति भावः । तर्हि किमित्याह-'बुद्धा' बुद्वा:-स्वयं बुद्धा: सन्ति, 'हु' इति निश्चयेन 'ते' ते-तीर्थकराः 'अंतकडा' अन्तकृताः, अन्तः कृतो यैस्ते तथा, सर्वकर्मणामन्तकरा भवन्तीति ॥१६॥ बुद्धा यावन्मोक्षं न गच्छन्ति तावत् किं कुर्वन्ति तत्राह - मूलम्-ते णे कुव्वंतिण कारवंति, भूयाहिसंकाइ दुगुंछमाणा। सया जया विप्पणमंति धीरा, विण्णत्तिधीरा ये हवंति एगे ॥१७॥ छाया-ते नैव कुर्वन्ति न कारयन्ति, भूताभिशङ्कया जुगुप्समानाः । सदा यता विमणमन्ति धीरा, विज्ञप्तिधीराश्च भवन्त्येके ॥१७॥ विपर्यास होता है अर्थात् वह विपरीत रूप से जानता और देखता है।' इत्यादि। तीर्थकर अन्य भव्य जीवों के नेता होते हैं, सदुपदेश देकर उन्हें मोक्ष मार्गदिखलाते हैं, किन्तु वे अन्यनेय नहीं होते अर्थात् उनका कोई नेता नहीं होता, क्योंकि वे स्वयंबुद्ध होते हैं और समस्त कर्मों का अन्त करने वाले होते हैं ॥१६॥ तीर्थकर जव तक मोक्ष नहीं जाते तब तक क्या करते हैं ? इस प्रश्न का उत्तर देते हैं-'ते णेव कुवंति' इत्यादि। તીર્થકર અન્ય ભવ્ય જીના નેતા હોય છે. સદુપદેશ આપીને તેઓને મેક્ષ માર્ગ બતાવે છે, પરંતુ તેઓ અન્યથી લઈ જવાય તેમ હોતા નથી. અર્થાત તેઓના કેઈ નેતા હોતા નથી. કેમકે તેઓ સ્વયંબુદ્ધ હોય છે, અને સમસ્ત કર્મને અન્ત કરવાવાળા હોય છે. ૧૬ તીર્થકર જ્યારે મેક્ષ જતા નથી ત્યારે શું કરે છે ? એ પ્રશ્નના ઉત્તર भा५तi ४ छ -'णेव कुवति' त्याहि. श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy