SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २९० सूत्रकृताङ्गसूत्रे ! अम्वयार्थ :- (जं) यं संसारम् (सलिलं ओहं) स्वयम्भूरमणसलिलौघवत् (अपारर्ग) अपारकम् - पारयितुमशक्यम्, (आहु) आहुः - कथयन्ति - तीर्थकरगणधरादयः तथैव हे मानव इदम् (भवगणं) भवगहनम् - संसाररूपं वनम् (दुमोक्खं) दुर्मोक्षम् - दुरुत्तरम् ( जाणाहि) जानीहि यतः (जंसी) यस्मिन् संसारे ये जनाः 'विसयगणाहिं) विषयाङ्ग नासु - विषयप्रधानासु स्त्रीषु विषयेषु स्त्रीषु च (विसन्ना) विषण्णाः - आसक्ताः विषयाङ्गनाभिर्वा वशीकृता भवन्ति ते (दुइओ वि) द्विधातोऽपि - द्विविधमपि (लोयं) लोकम् - संसारम् स्थावररूपं जङ्गमरूपं च अथवा आकाशाश्रितरूपं पृथिव्याश्रितरूपंच (अणुसंचरंति) अनुपंचरन्ति-भवाद्भवान्तरं परिभ्रमन्ति इति ॥ १४ ॥ धरादिने कहा है तथा हे मनुष्यो ! यह 'भवगहणं भवगहनम्' संसाररूपी वन को 'मोक्ख - दुर्मोक्षम् ' दुःखसे ही छुटकारा पा सके ऐसा 'जाणाहि - जानीहि ' जानो कारण की 'जैसी यस्मिन्' जिस संसार में जो मनुष्य 'विसयंगणाहि विषयाङ्गनाभिः शब्दादि विषयों के द्वारा एवं स्त्रियों से 'विसण्णा - विषण्णाः' वशीकृत होते हैं अर्थात् विषयो एवं स्त्रियोंमें आसक्त होते हैं 'वे लोक 'दुहओ वि-द्विधाऽपि स्थावर जंगमात्मक दोनों प्रकारके 'लोयं-लोकम्' संसार में 'अणुसंचरंतिअनुसंचरन्ति' एक भवसे दूसरे भवमें जाते हैं अर्थात् एक जन्मसे छूट कर दूसरा जन्मधारण करते हैं ||१४|| अन्वयार्थ - जिस संसार को स्वयंभूरमण समुद्र के जलसमूह के समान अपार कहा है, उस गहन संसार को दुस्तर समझो, जिसमें विषयों तथा स्त्रिओं में आसक्त हुए जीव त्रस तथा स्थावर रूप से अथवा भूचर तथा खेचर होकर परिभ्रमण करते रहते हैं ॥१४ ॥ 'भवहणं भवगहनम्' संसार ३यी वनने 'दुमोक्खं - दुर्मोक्षम्' हुथी यार पाभी शाय येवु 'जाणाहि - जानीहि ' लोअर है 'जंसी - यस्मिन् ' ने स'सारभां मनुष्यो 'विखयंगणाहि - विषयाङ्गानाभिः ' शहाहि विषयो द्वारा भ्याने स्त्रियोथी 'विषण्णा - विषण्णाः' वश रायता भने छे, अर्थात् विषयों અને સિયામાં આસક્ત મને છે. ૧૪૫ અન્વયાય —જે સૌંસારને સ્વયંભૂરમણ સમુદ્રના જલસમૂહની જેમ અપાર કહેલ છે, એ ગહન એવા સસારને દુસ્તર સમજો. જેમાં વિષયા અને સ્ત્રિયોમાં આસક્ત થયેલ જીવ ત્રસ અને સ્થાવર પણાથી અથવા ભૂચર અને ખેચર થઈ ને લેાકમાં પરિભ્રમણ કરતા રહે છે. ૫૧૪) શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy