SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे मिथ्यात्वमभिवर्धते तथा तथा संसारस्याऽभिवृद्धि र्भवतीति कथयन्ति । 'जंसि’ यस्मिन् लोके 'पया' प्रजाः - प्रजायन्ते इति प्रजाः - प्राणिनः - षड्जीवनिकायरूपाः 'माण' हे मानव ! हे भव्यपुरुष ! प्रायो मानवस्यैव उपदेशाईत्वात् मानवग्रहणम् 'संपगाढा' संप्रगाढा :- सम्यक्तया नारकतिर्यङ्नरामरभेदमाश्रित्य प्रकर्षेण व्यवस्थिता इति ॥ | सू० १२ ॥ सम्पति सूत्रकारो जन्तूनामंशतो भेदान् प्रदर्शयन् तेषां संसारपर्यटन प्रकार दर्शयति- 'जे रक्खसा वा' इत्यादि । मूलम् - जे रेक्खसा वा जमलोइया वा, २८६ जे वा सुरी गंधव्वा य काया । आगासगामी यं पुढो सिया, 'जे पुणो पुणो विप्परियासुंर्वेति ॥१३॥ छाया-ये राक्षसा वा यमलौकिका वा, ये वा सुरा गन्धचि कायाः । आकाशगामिनश्च पृथिव्याश्रिता, ये पुनः पुन र्विपर्यासमुपयान्ति | १३| की वृद्धि होती है, त्यों-त्यों संसार (भव भ्रमण) की वृद्धि होती है, ऐसा कहते हैं । हे मनुष्य ! लोक वह है कि जिस में प्रजा अर्थात् षहू काय के जीव निवास करते हैं। यहां 'मनुष्य' शब्द के प्रयोग का कारण यह है कि मनुष्य ही प्रायः उपदेश के योग्य होता है ॥ १२ ॥ अब सूत्रकार जीवों के कतिपय भेद दिखलाकर उनके संसार पर्य टन का प्रकार कहते हैं - 'जे रक्खसा वा' इत्यादि । शब्दार्थ - 'जे - ये' जो 'रक्खसा - राक्षसाः' अर्थात् व्यन्तर विशेष हैं तथा जो 'जमलोइया-यम लौकिकाः' अम्बाम्बरीष आदि परमाधार्मिक જેમ મિથ્યાત્વ વિગેરેની વૃદ્ધિ થાય છે, તેમ તેમ સસાર (ભવ ભ્રમણુ) ની વૃદ્ધિ થાય છે, એમ કહે છે. હું મનુષ્ય ! લેક એ છે કે-જેમાં પ્રજા અર્થાત્ ષટ્ કાયના જીવે નિવાસ કરે છે. અહિયાં ‘મનુષ્ય ! શબ્દના પ્રયાગનું કારણ એ છે કે-પ્રાય: મનુષ્યેા જ ઉપદેશને ચાગ્ય હાય છે. ૧૨૫ હવે સૂત્રકાર જીવાના કેટલાક ભેદો ખત્તાવીને તેઓના સ’સારમાં પ ટનના પ્રકારો કહે છે. 'जे रक्खसा वा' त्याहि शब्दार्थ- 'जे-ये' ? ‘रक्खसा - राक्षसाः' राक्षस अर्थात् व्यन्तर विशेष छे तथा मे 'जमलोइया - यमलौकिकाः' [मभ्या अभ्मरीष विगेरे परमधार्मि શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy