SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ % 3D सूत्रकृताङ्गसूत्रे भिक्खू स मिक्षुः स साधुः 'परमाणुगामियं' परमार्थानुगामुकम् परम:-प्रधान भूतः सर्वापेक्षया योऽर्थों मोक्षः संयमो वा तमनुगच्छतीति-तच्छीलश्च वा इति परमार्थाऽनुगामुकः-सम्यग्दर्शनादिः तमपि विचार्य-असारे संपारसागरेऽस्माकं पतितानां कोऽपि त्राता नास्ति एतमर्थ परितो विलोक्य तथा-सर्वतः प्रधानभूतस्य सर्वेः पार्थनीयस्य मोक्षस्य कारणं सम्पग्दर्शनज्ञानचारित्रमेव निरतिशयसुखस्वरूप प्रापयति, इति सम्यगविचार्य निम्ममो' निर्ममा-निर्गतं ममं-बाह्याभ्यः तरपरिग्रहादौ ममत्वं यस्यासौ निर्मम:-ममत्वबुद्धिरहितः। तथा-'निरहंकारो' निरहङ्कारः-कुलादिमदरहितः, 'मम तपः स्वाध्यायादिकमीशमुन्कृष्टं विद्यते' एतादृशमभिमानमपहाय परित्यक्तसर्वाभिमानः, रागद्वेवरहितः इत्थं भूतः स भिक्षः 'जिणाहियं जिनाऽऽहितम्-जिनैः रागद्वेषरहित स्तीर्थकरादिभिराहित:प्रतिपादितोऽनुष्ठितो वा यो मार्गः, अथवा-जिनानां सम्बन्धी यो मार्गस्तं चरेत-अनुतिष्ठेत् ॥६॥ मूलम्-चिंच्चा वित्तं च पुत्ते य गाईओ य परिग्गहं । चिच्चा गर्णतगं सोयं निरवक्खो परिवए ॥७॥ छाया-त्यक्त्वा वित्तं च पुत्रांश्च ज्ञातींश्च परिग्रहम् ।। त्यक्त्वा खलु अनन्तगं शोकं निरपेक्षः परिव्रजेत् ॥७॥ संयम अथवा मोक्ष रूप परमार्थ को समझ कर और यह सोच कर कि संसार सागर में गिरे हुए हमारे लिए कोई रक्षक नहीं हैं, सब से उत्तम एवं सभीके द्वारा प्रार्थनीय मोक्ष का कारण सम्यग्दर्शन, ज्ञान, चारित्र और तप ही है-इन्हींके द्वारा सर्वोत्तम सुख प्राप्त किया जा सकता है, इस प्रकार सोच विचार करके, बाह्य एवं आभ्यन्तर परिग्रह से ममता भाव हटा कर कुल आदि के मद से रहित होकर तथा तप एवं स्वाध्याय आदि का भी अहंकार न करता हुआ, राग द्वेष से रहित होकर तीर्थंकरों द्वारा प्रतिपादित मार्ग पर चले ॥६॥ સંયમ અને મોક્ષરૂપે પરમાર્થને સમજીને અને સંસારમાં પડેલા એવા અમારું રક્ષણ કરનાર કોઈ જ નથી એમ સમજી વિચારીને સૌથી શ્રેષ્ઠ તથા સઘળાઓ દ્વારા વાંચ્છનીય એવા મોક્ષનું કારણ સમ્યગ્દર્શન, જ્ઞાન, ચારિત્ર અને તપજ છે. તેના દ્વારા જ સર્વોત્તમ સુખ પ્રાપ્ત કરી શકાય છે, આવા પ્રકારનો વિચાર કરીને બાહ્ય અને આત્યંતર પરિગ્રહથી મમતાભાવ હટાવીને કુલ વિગેરેના મદથી રહિત થઈને તીર્થકરે એ પ્રતિપાદન કરેલ માર્ગનું અવલખન કરવું છે श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy