SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ર૪ सूत्रकृताङ्गसूत्रे अन्वयार्थः - 'ता' ते 'अण्णाणिया' अज्ञानिका:- अज्ञानवादिनः 'कुसलावि संता' कुशलाः- स्व स्व मतज्ञाने दक्षा अपि 'संता' सन्तोऽपि 'गो' नो-नैव 'वितिमिच्छतिन्ना' विचिकित्सा तीर्णाः - विचिकित्सावारगामिनः संशयरहिता न सन्तीतिभावः, अत एव ते 'असंथुगा' असंतुताः लोकानां न स्तुतिपात्राणि सन्ति मिथ्यावादिस्वात् एतादृशा 'अकोविया' अकोविदाः सदसद्विवेकविकलास्ते 'अकोविएर्हि' अकोविदेभ्योऽकुशलेभ्यः शिष्येभ्यः स्वमतम् 'अणाणुवीइत्तु' अननुविचिन्त्य - अविचार्यैव 'आहु' आहुः कथयन्ति - उपदिशन्ति नत्वेते कोविदेभ्यः स्वमतं प्रकाशयन्तीति भावः । यतस्ते 'मुसं वयंति' मृषावदन्ति-असत्प्ररूपणां कुर्वन्तीत्यतः सदसद्विवेकभ्यो न स्वमतं प्रकाशयन्तीति भावः ||२|| सन्तः ' टीका-तत्र प्रथममज्ञानिनादनतं दूषयितुमाह-'अण्णाणिया' इत्यादि । 'ता' से - पूर्व गाथाप्रविशदिताः 'अण्णानिया' अज्ञानिका:- अज्ञानं विद्यते येषाम्, अथवा - अज्ञानं पुरस्कृत्य वदन्ति ये तेऽज्ञानिकाः 'कुतला वि संता- कुशला अपि tara मतज्ञाने दक्षाः सन्तोऽपि ते हि अज्ञानिकाः 'वयं कुशलाः' इति देभ्यो' अज्ञानो ऐसे शिष्यों को 'अणाणुवीत्तु - अननुविचिन्त्य' विना विचार कियेही 'आहु-आहुः' अपने मत का कथन करते हैं वे लोग 'मुसं वयंति - मृषा वदन्ति' असत प्ररूपणा करते हैं ॥२॥ अन्वयार्थ - अज्ञानवादी अपने मत के ज्ञान में कुशल होने पर भी संशय रहित नहीं हैं, अतएव वे लोगों के प्रशंसापत्र नहीं हैं। अकुशलजन अकुशलजनों को विनाविचारे उपदेश देते हैं वस्तुतः वे मिथ्याभाषण करते हैं ||२|| - टीकार्य - सर्व प्रथम अज्ञानवादियों के मत को दूषित करने के लिए सूत्रकार कहते हैं- 'अण्णाणिया' इत्यादि । पूर्वगाथा में प्रदर्शित अज्ञानिक अपने मत के ज्ञान में कुशल होते हुए भी अथवा अपने आपको कुशल मानते या कहते हुए भी संशय अनुविचिन्त्य' वगर विद्यायें 'आहु-आहुः' पोताना भतनु स्थन ४२ छे, ये है । 'मुसं वयंति - मृषा वदन्ति' असत् अ३४ ४२ ॥२॥ અન્વયા --અજ્ઞાનવાદિયા પાતાના મતના જ્ઞાનમાં નિપુણ હોવા છતાં પણ તેઆ સંશય વિનાના નથી, અકુશલજના, અકુશલજનાને વગર વિચાયે જ ઉપદેશ આપે છે. તેથી ખરી રીતે તેઆ મિથ્યાપ્રલાપજ કરે છે, રા : ટીકા સૌથી પહેલાં અજ્ઞાનવાદિયાના મતને દૂષિત ખતાવવા માટે सूत्र छे. 'अण्णाणिया' इत्याहि પહેલી ગાથામાં બતાવવામાં આવેલ અજ્ઞાનિકા પેાતાના મતના જ્ઞાનમાં કુશળ હોવા છતાં પણ અથવા પેાતાને કુશળ માનતા કે કહેવા છતાં પણ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૩
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy