SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २३६ सूत्रकृताङ्गसूत्रे ___टीका-अध्ययनार्थमुपसंहरति-'से' सः-पूर्वोक्ता-ज्ञानदर्शनचारित्रगुणयुक्तो मुनिः 'संवुडे' संवृतः-आस्रवद्वारावरोधका 'महापन्ने' महाप्रज्ञः- महतीविशाला प्रज्ञा-बुद्धिर्यस्य स महापज्ञः-हेयोपादेयबुद्धियुक्तः। 'धीरे धीरःपरीषहोपसगादिमिरविचलितः । 'दत्तेमण' दत्तेपणाम्-दायकेन दत्ते-प्राप्ते सत्याहारादिके एषणाम्-गवेषणाग्रहणेषणा-परिभोगेषगारूपां त्रिविधेषणाम् 'चरे' चरेत्-आचरेत्, एषणामनुपालयेदित्यर्थः। तथा-'निव्वुडे' निर्वत इव निवृतः कषायोपशमात् शीतीभूतः सन् ‘कालं' कालम् -मरणम्-पण्डितमरणम् 'आकंखी' आकाक्षेत्-चान्छेत् । 'एयं एतत्-यत् पूर्वमुक्तं तत् 'केवलिगो' केवलिनस्तीर्थकरगणधरादेः 'मयं' मतम्-तीर्थकरादेः खलु एतादृशं मतम् न मम, अतो यथा तै स्तीर्थकरेः प्रतिपादितं तथैव मया कथितम् । सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य कथयति-त्वया मार्गविषयकः प्रश्नः कृतः, तस्योत्तरं तीर्थकरमतेन मया टीकार्थ- अध्ययन के अर्थ का उपसंहार करते हैं-पूर्वोक्त दर्शन ज्ञान और चारित्र से युक्त मुनि आश्रवद्वारों का निरोध कर्ता हो, महा प्राज्ञ हो अर्थात् विशाल बुद्धिवाला या हेय-उपादेय की बुद्धि से युक्त हो, परीषहों और उपसर्गों से चलायमान न हो तथा दाता के द्वारा प्रदत्त आहार आदि की ही गवेषणा करे। कषायों को उपशान्त करके शान्त हो तथा पण्डितमरण की अभिलाषा करे। पहले जो कहा गया है वह केवलियों का मत है, मेरा नहीं । जैसा तीर्थंकरों ने प्रतिपादन किया, वैसा ही मैंने कहा है। सुधर्मा स्वामी जम्बू स्वामी से कहते हैं-तुमने मार्ग के विषय में ટીકાથે--અધ્યયનના અર્થને ઉપસંહાર કરતાં કહે છે. પર્વોક્ત દર્શન, જ્ઞાન, અને ચારિત્રથી યુક્ત મુનિ આસવ કારોને નિરોધ કરતા થાય. મહા પ્રાણ થાય અથત વિશાળ બુદ્ધિવાળા અથવા હેય-ઉપાદેયની બુદ્ધીથી યુક્ત થાય, પરીષહ અને ઉપસર્ગથી ચલાયમાન ન થાય તથા દાતા દ્વારા અપાયેલા આહાર વિગેરેની જ ગષણ કરે. કષાને ઉપશાન્ત કરીને શાત થાય તથા પંડિત મરણની ઈચ્છા કરવી. પહેલા જે કહેવામાં આવેલ છે, તે કેવલિને મત છે, મારા સ્વતંત્ર મત નથી. તીર્થકરોએ જે પ્રમાણે પ્રતિપાદન ન કરેલ છે, એ જ પ્રમાણે भ डर छे. સુધર્માસ્વામી જઝ્મ સ્વામીને કહે છે કે-તમોએ માર્ગના સંબન્ધમાં श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy