SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ૨૧૪ सूत्रकृताङ्गसूत्रे टीका-'अह' अथ-भावमार्गस्वीकारणानन्तरम् 'वयमावन्न' व्रतम्-सर्वविरतिलक्षणं महाव्रतम् आपन्नं पाप्तम् (ण) तं मुनि यदि 'उच्चावया' उच्चावचाः -नानापकाराः फासा' स्पर्शाः-शीतोष्णादिपरीषहाः देवादिकृता अनुकूलमति. कूला उपसर्गा वा 'फुसे' स्पृशेयुः-उपद्रवेयुः, तथा स साधुः 'तेसु' अत्र तृती. यार्थे सप्तमी तैः पूर्वोक्तैरुच्चावचैः-परीषहोपसर्गः 'ण विणिहणेज्जा' न विनिहन्यात् संयमानुष्ठानात् कदाऽपि प्रचलितो न भवे दति। अत्र-दृटन्तमाह'वाएण' वातेन 'महागिरी इच' महागिरिरिव, यथा प्रबलेनाऽपि पवनेन विचा. ल्यमानोऽपि मेरुन कथमपि स्वस्थानात् मचलति, तथा-उपसर्गादिमिरुपद्रुतोऽपि साधुः संगममार्गान्न प्रचलितो भवेदिति भावः ॥३७॥ मूलम्-संवुडे से महापन्ने धीरे दत्तेसणं चरे। निवुडे कालमाकंखी, एवं केवलिणो मेयं ॥३८॥ छाया-सवृतः स महप्रज्ञा, धीरो दत्तैषणां चरेत् । निर्वृतः कालमाकले देवं केवलिनो मतम् ।।३८॥ ____टीकार्य-भवमार्ग को स्वीकार करने के अनन्तर सर्व विरति रूप महाव्रत को जिसने धारण किया है, उस साधुको कदाचित् विविध प्रकार के स्पर्श अर्थात् शीत उष्ण आदि परीषद और देवादि द्वारा कृत अनुकूल या प्रतिकूल उपसर्ग सतावें तो वह उन उपद्रवों के कारण संयमानुष्ठान से लेश मात्र भी विचलित न हो। इस विषय में दृष्टान्त दिखलाते हैं। जैसे-प्रलयकाल का पवन चलने पर भी मेरू पर्वत नहीं डिगता है उसी प्रकार साधु संयम से चलित न हो ॥३७॥ 'संघुडे से महापन्ने' इत्यादि । शब्दार्थ-से-सः' वह पूर्वोक्त साधु 'महापन्ने-महाप्राज्ञः' सम्यक ટીકાઈ––ભાવમાર્ગને સ્વીકાર કર્યા પછી સર્વ વિરતિ રૂપ મહાવ્રતને જેણે ધારણ કરેલ છે. એ સાધુને કદાચ અનેક પ્રકારના સ્પર્શ અથવા શીત (6) ઉષા, (ગરમ) વિગેરે પરીષહ અને દેવ વિગેરેએ કરેલા અનુકૂળ અથવા પ્રતિકુળ ઉપસર્ગ સતાવે તે તે એ ઉપદ્રવને કારણે સંયમના અનુ. ઠાનથી લેશ માત્ર પણ ચલાયમાન ન થાય આ વિષયમાં દષ્ટાન્ત બતાવતાં કહે છે કે-જેમ પ્રલય કાળને પવન ચાલતો હોય તે પણ મેરૂ પર્વત ડગતે નથી. એ જ પ્રમાણે સાધુએ સંયમથી ચાલાયમાન થવું નહીં. ૩૭ 'संवुडे से महापन्ने' त्याल शहाय--से-सः' ५&an qua मेवो ते साधु 'महापन्ने-महाप्रज्ञः' श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy