SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २३२ सूत्रकृताङ्गसूत्रे पूर्वस्मिन् काले जाताः 'बुद्धा' बुद्धा:-तीर्थकरा ऋामादयः। 'जे य' ये च 'अणागया' अनागता:-भविष्यत्काल माविनः 'बुदा' बुद्धाः-तीर्थकराः पमनाभादयः, संदंशनन्यायेन पूर्वापरयो ग्रह्ण मध्यमस्यावश्यं ग्रहणात् वर्तमानकालिका महा विदेहे सीमन्धरादयश्च 'तेसि तेषां सर्वेषाम् 'संती' शान्तिरेव षट्कायजीवरक्षण रूपा अहिं सैत्र 'पहटाणं' प्रतिष्ठानम्-आधारो वर्तते, अन्यथा बुद्धत्वस्यापि अनुपपत्तेः, अथवा-शान्ति मोक्षः स एव तीर्थकराणां प्रतिष्ठानमाधारः । कथ मित्याह-'जहा' यथा 'भूयाणं' भूतानाम्-त्रसस्थावराणाम् 'जगती' जगतीपृथिवी प्रतिष्ठानम्-आधारः, तथा-ताशस्य मोक्षस्य प्राप्तिर्भावमार्गमन्तरेण न सम्भवति । अतः सर्वेऽपि भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्चेति भावः ॥३६॥ मूलम्-अह ण वैयमावन्नं फासा उच्चावया फुसे । __ण तेसु विर्णिहणेजा, बीएणे महांगिरी ॥३७॥ छाया-अथ तं व्रतमापन्न, स्पर्शा उच्चायचाः स्पृशेयुः । __ न तेषु विनिहन्याद्, वातेनेव महागिरिः ॥३७॥ कि वर्तमान काल में महाविदेह क्षेत्र में जो सीमन्धर आदि तीर्थकर विद्यमान हैं, उन सब का आधार शान्ति ही है अर्थात् षट्काय के जीवों की रक्षारूप अहिंमा ही है। अन्यथा ज्ञानीपन हो ही नहीं सकता। अथवा शान्ति को अर्थ है मोक्ष, वही समस्त तीर्थंकरों का आधार है, जैसे त्रस और स्थावर जीवों का आधार पृथ्वी है । मोक्ष की प्राप्ति भावमार्ग के विना संभव नहीं है, अतएव सभी तीर्थंकरोने भावमार्ग का ही कथन और अनुष्ठान किया है ॥३६॥ અને અનાગત કાળના ગ્રહણ કરવાથી એ પણ સમજી લેવું કે-વમાનકાળમાં મહાવિદેહ ક્ષેત્રમાં જે સીમર આદિ તીર્થ કર વિદ્યમાન છે, તે બધાને આધાર શાન્તી જ છે. અર્થાત્ ષકાયના જીવોની રક્ષા રૂપ અહિંસા જ છે. તે સિવાય જ્ઞાની પણું થઈ જ શકતું નથી. અથવા શાંતિને અથ મિક્ષ છે, તેજ સઘળા તીર્થકોનો આધાર છે. જેમ ત્રસ અને સ્થાવર જેને આધાર પૃથ્વી છે, મોક્ષની પ્રાપ્તિ ભાવમાર્ગ વિના સંભવતી નથી. તેથીજ સઘળા તીર્થકરોએ ભાવ માર્ગનું જ કથન અને અનુષ્ઠાન કરેલ છે. સદા श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy