SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् २१७ अन्वयार्थः-(इह) इह-अस्मिन् लोके (एगे उ दुम्मई) एके तु दुर्मतयःशाक्यादयः (सुद्धं मग्गं विराहिता) शुद्धं निर्दोष मार्ग सम्यग्दर्शनादिरूपं विराध्यक्षयित्वा (उम्मग्गगता) उन्मार्गगता:-संसारावतरणरूपेण प्रवृत्ताः (दुक्खं घायं ते तहा एसति) दुःखमष्टमकारकं कर्म तथा तत् घातं मरणम् एष्यन्तिप्राप्स्यन्तीति ॥२९॥ टोका-'इह' इह-अस्मिन् लोके मोक्षमार्गप्ररूपणे वा 'एगे' एके शाक्यादया, 'दुम्मई दुर्मतयः-दुष्टा-सावधव्यापारोपादानतया मतिर्येषां ते दुर्मतयः'सुद्धं मग्ग विराहिता' इत्यादि। शब्दार्थ--'इह-इह' इस लोकमें 'एगे उ दुम्मई-एके तु दुर्मतयः' कोई दुर्मति पुरुष 'सुद्धं मग्गं विराहिता-शुद्धं मार्ग चिराध्य' शुद मार्ग को दुषित करके 'उम्मग्गगता-उन्मार्गगताः' उन्मार्ग में प्रवृत्ति शील बनते हैं 'दुक्खं घायं ते तहा एसंति-दुःखम् घातम तत्तथा एष्यन्ति' अतः वे दुःख एवं नाशकी प्रार्थना करते हैं ॥२९॥ अन्वयार्थ--इस लोक में कोई कोई दुर्बुद्धि शाक्यदि शुद्ध मार्ग की विराधना करके अर्थात् उसे दूषित करके या छोड़करके उन्मार्ग में संसार के मार्ग में प्रवृत्त होते हैं, वे दुःखको तथा मृत्यु को प्राप्त होंगे॥२९॥ टीकार्थ---इस लोक में अथवा मोक्षमार्ग की प्ररूपणा में, कोई कोई शाक्य आदि सावध व्यापार को स्वीकार करने की बुद्धि वाले होने से 'सुद्धं मगं विराहित्ता' त्या शा- 'इह-इह' मा मा 'एगे उ दुम्मई-एके तु दुर्मतयः' । भतिवाणी १३५ 'सुद्धं मग विराहिता- शुद्ध मार्ग' विराध्य' शुद्ध भागन राषित रीने उम्मग्गगता- उन्मार्गगताः' -भागमा प्रवृत्तिपाणा मन छ. 'दुक्खं घायं ते तहा एसति-दुःखम् घातम् तथा एष्यन्ति' तथी तमाम અને નાશની પ્રાર્થના કરે છે. મારા અન્વયાર્થ–આ લોકમાં કઈ કઈ દુબુદ્ધિ શાકય વિગેરે શુદ્ધ માર્ગની વિરાધના કરીને અર્થાત્ તેને દેવાળે બતાવીને અથવા તેને ડિને ઉન્મા. ગમાં-સંસારના માર્ગમાં પ્રવૃત્ત થાય છે. તેઓ દુઃખને તથા મરણને જ પ્રાપ્ત કરશે. એરલા ટીકાર્ય—આ લેકમાં અથવા મોક્ષ માર્ગની પ્રરૂપણામાં કઈ કઈ શાક દંડી વિગેરે સાવદ્ય વ્યાપારને સ્વીકાર કરવાની બુદ્ધિ વાળા હોવાથી દુર્મતિ श्री सूत्रतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy