SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १९३ सूत्रकृताचे मूलम्-हणतं णाणुजाणेजा, आयगुत्ते जिइंदिएँ। ठाणाई संति सड्ढीणं, गामेसु नगरेसु वा ॥१६॥ छाया--नन्तं नानु नानीयाद्, प्रात्मगुतो जितेन्द्रियः। स्थानानि सन्ति श्रद्धावतां ग्रामेषु नगरेषु वा ॥१६॥ अन्वयार्थ:--(सडीण) श्रद्धावताम् (गामेसु वा) ग्रामेषु नगरेषु वा (ठाणाई संति) स्थानानि सन्ति श्रद्धावतां निवासस्थानानि बहूनि सन्ति तत्र-(आयगुत्ते युक्त आहार को साधु ग्रहण न करे तथा संदिग्ध अर्थात् यह शुद्ध है या अशुद्ध, इस प्रकार की शंका से युक्त आहार को भी ग्रहण न करे । यह साधुओं का आचार है ॥१५॥ "हणतं गाणुजाणेज्जा' इत्यादि। शब्दार्थ--'सडीणं श्रद्धावता' धर्ममें श्रद्धा रखने वाले 'गामेलु नगरेसु वा-ग्रामेषु नगरेषु वा' गामों में अथवा नगरों में 'ठाणाणि संति -स्थानानि सन्ति' साधुओं का निवास होता है 'आयगुत्ते जिइ दिएआस्मगुप्तः जितेन्द्रियः' अतः प्रात्मगुप्त जितेन्द्रिय साधु 'हणंतं णाणु जाणे ज्जा-नन्तं नानुजानीयात्' जीवहिंसा करनेवाले को भला न जाने ॥१६॥ अन्वयार्थ-धर्म में श्रद्धा रखने वाले गृहस्थों के ग्रामों में और नगरों में ऐसे स्थान होते हैं, जहां साधु ठहरते हैं । (यहाँ कोई जीव યુક્ત આહારને સાધુએ ગ્રહણ ન કરે. તથા સંદિગ્ધ અર્થાત્ આ શુદ્ધ છે, અથવા અશુદ્ધ છે, આવા પ્રકારની શંકા વાળા આહારને પણ ગ્રહણ કરે નહીં આ પ્રમાણે સાધુઓને આચાર છે. ૧૫ 'हणंत' णाणुजाणेज्जा' याle शा--'सड्ढीणं-श्रद्धावता' धर्ममा श्रद्धा रामावर 'गामे नगरेसुवा-ग्रामेषु नगरेषु वा' आभामा मथवा नगमा 'ठाणाणि संति-स्थानानि सन्ति' साधुसोनी निवास थाय छे 'आयगुत्ते जिदिए-आत्मगुप्तः जितेन्द्रियः' तथी RHYA म walन्द्रय थे। साधु 'हर्णतं णाणुजाणेज्जा-नन्तं नानुजानीयात्' । ४२वाजाने अनुमति न माये ॥१६॥ અવયાર્થી—ધર્મમાં શ્રદ્ધા રાખવાવાળા ગૃહસ્થોના ગામોમાં અને નગરેમાં એવા સ્થાને હોય છે, કે જ્યાં સાધુઓ રહી શકે છે. (ત્યાં કોઈ જીવન श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy