SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२६ सूत्रकृताङ्गसूत्रे पूलम्-इत्थीसु य आरयमेहुणाओ, परिग्गहं चेव अकुवमाणे । उच्चावरसु विसएसु ताई. निस्संसयं भिक्रवू समाहिपत्ते ॥१३॥ छाया-त्रीषु चारतो मैथुनान् परिग्रहं चैत्राऽकुर्वाणः । उच्चावचेषु विषयेषु त्रायी, निःसंशयं भिक्षुः समाधिमाप्तः ॥१३॥ अन्वयार्थः--(इत्थीम) त्रिविधास्वपि स्त्रीषु विषयभूतासु यद् मैथुनमब्रह्म तस्मात् आरय' अरतो निवृत्तः (च परिग्गहं अकुप्रमाणे) च-पुनः परिग्रहं धनादिद्विपदादि संग्रहरूपम् अकुर्वाणः (उच्चावएसु विसएमु ताई) उच्चावचेषु-नानाप्रकारेषु विषयेषु शब्दादिषु अरक्तद्विष्टः-रागद्वेपरहितस्तथा त्रायी स्वस्य परस्य च 'इथिस्तु या' इत्यादि। शब्दार्थ-'इस्थीसु-स्त्रीषु' जो पुरुष स्त्रियों के साथ 'आरयमेहुणाओ -अरतो मैथुनात्' मैथुन से निवृत्त होता है 'च परिग्गहं अकुव्वमाणे-च परिग्रह अकुर्वाणः' तथा परिग्र नहीं करता है 'उच्चावएस्सु विसएसु ताई-उच्चावचेषु विषयेषु त्रायो' एवं अनेक प्रकारके विषयों में रागद्वेषसे रदित होकर जीवों की रक्षा करता है ऐसा 'निस्संसयं भिक्खू समा. हिपत्ते-निः संशयं भिक्षुः समाधिप्राप्तः' वह साधु निःसंदेह समा. धिको प्राप्त होता है ॥१३॥ ____ अन्वयार्थ-जो तीनों प्रकार के मैथुन से विरत होता है जो परिग्रह नहीं करता, जो मनोज्ञ एवं अमनोज्ञ विषयों में राग-द्वेष से युक्त नहीं 'इस्थितु या' या Al-'इत्थिसु-स्त्रीषु' २ ५३५ यिोनी साथे 'आरयमेहुणाओ-आरतोमैथुनातू' भैथुन्थी निवृत्त मने छ ‘च परिगह अकुत्रमाणे-च परिग्रह अकुर्वाणः' तथा परिम ४२ नयी 'उच्चावएसु विसएसु ताई उच्चावचेषु, विषयेषु त्रायी' તથા અનેક પ્રકારના વિષમાં રાગદ્વેષથી રહિત થઈને એની રક્ષા કરે છે. मेव। निस्संसयं भिक्खू समाहिपत्ते-निःसंशयं भिक्षुः समाधिप्रातः' ते साधु सहेड વિનાજ સમાધિને પ્રાપ્ત કરે છે. ૧૩ અન્વયાર્થ–જેઓ ત્રણ પ્રકારના મિથુનથી વિરત હોય છે, જેને પરિગ્રહ કરતા નથી, જેઓ મનેણ અને અમનેસ વિષયમાં રાગદ્વેષ વાળા હતા श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy