SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०५ समयार्थबोधिनी टीका प्र.श्रु. अ. १० समाधिस्वरूपनिरूपणम् अन्वयार्थ:- (आदीणवित्तीव पावं करेइ) आदीनवृत्तिरपि पूर्वकृतकर्मणा दरिद्रोऽपि पापं कर्म - सावधानुष्ठान करोति (मंता उ एगंतसमाहिमाहु) मत्वा तु उक्तस्वरूपं ज्ञात्वा पुनः एकान्तेनात्यन्तेन यो भावरूपो ज्ञानादि समाधिस्तम् आहुः-संसारोत्तरणाय तीर्थकरादयः, अतः (बुद्धे ठियप्पा) बुद्धः-अवगततत्वः स्थितात्मा संयमी मुनिः (समाही य विवेगे रए) समाधौ च विवेके रता-समाधी चतुर्विधविनयश्रुताचारतपोरूपे आहारोपकरणकषायपरित्यागरूपे रतः-परायणः (पाणाइवाया विरए) प्राणातिपातात् कृतकारितानुमोदनरूपात् षड्जीवनिकाय. विराधनातो विरत:-निवृत्तो भवतीति ॥६॥ है वह भी पाप करता है । (मंत्ता उ एगंतसमाहिमाहु-प्रत्वा तु एकान्तसमाधि माहुः' यह जानकर तीर्थंकरों ने एकान्त समाधि का उपदेश किया है 'घुद्धे ठियप्पा-बुद्धः-स्थितात्मा' इसलिये विचारवान् शुद्धचित्त पुरुष 'समाहीय विवेगे रते-समाधौ च विवेके रतः समाधि और विवेक में रत रहे 'पाणाइवाया विरए-प्राणातिपातात् विरतः' एवं माणातिपात से निवृत्त रहे ॥६॥ ___ अन्वयार्थ पूर्वकृत कर्मों के कारण दरिद्र हुआ जीव भी पापकम करता है। इस तथ्य को जान कर तीर्थकर भगवान्ने एकान्त रूप से समाधिका कथन किया है। अतएव तत्व को ज्ञाता और संयमधारी मुनि समाधि और विवेक में निरत (तत्पर) होकर प्राणातिपात से निवृत्त हो जाता हैं ॥६॥ ५५ ५५ ॥ ४२ छ. 'मंता उ एगंतसमाहिमाहु-मत्वातु एकान्तसमा. धिमाहः' भी शीन तायरामे डन्त (34) समाधिना यश ये छ. 'बुद्धे ठियप्पा-बुद्धः स्थितात्मा' मा २णे विद्यारवान् शुद्धचित्त५३५ 'समाहियविवेगे रते-समाधौ च विवेके रतः' समाथि भने विवभारत २९ 'पाणाइवाया विरए-प्राणातिपातात् विस्तः' तथा प्रातिपातथा निवृत्त २३ ॥६॥ અન્વયાર્થ–પહેલાં કરેલા કર્મોને કારણે દરિદ્ર બનેલ જીવ પણ પાપકર્મ કરે છે. આ તથ્યને સમજીને તીર્થકર ભગવાને એકાન્તપણાથી સમાધિનું કથન કરેલ છે. અએવ તત્વને જાણવાવાળા અને સંયમી મુની સમાધિ અને વિવેકમાં તત્પર થઈને પ્રાણાતિપાતથી નિવૃત્ત થઈ જાય છે. જો श्री सूत्रकृतांग सूत्र : 3
SR No.006307
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy