SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७६ सूत्रकृताङ्गसूत्रे ( इथिओ) स्त्रियः = मनोरमाः (य) च पुनः 'सयणाणि' शयनानि - शयनं शय्याम् उपलक्षणत्वात् आसनमुपवेशनयोग्यं च वस्तु (इमाई भोगाई) इमान् पूर्वोक्तान् भोगान् विषयान् (भुंज) भुंक्ष्व = (तं) त्वां (पूजयामु) पूजयामः-सत्कारयामः इति ॥ १७ ॥ 1 टीका- 'आउसो' हे आयुष्मन् ! 'वत्थं' वस्त्र = चीनांशुकादिकम् ' गध' गन्धं कोष पुटपाकादिकं, वस्त्राणि च गन्धाश्चेति समाहारे वस्त्रगंधमिति, 'अलंकारं ' अलंकारम्=अलंकरणम् = कटककेयूरादिक सौवर्णरत्नं च भूषणम् । 'इत्थिओ' स्त्रियः =अनेकरूपाः प्राप्तयौवनाः 'सवणाणि य' शयनानि च पर्यकलुलितम वळप्रच्छदपटोपधानयुक्तानि, 'इमाई भोगाई' इमान् भोगान - इमान् अस्माभिः प्रदत्तान इन्द्रियमनोनुकूलान् भोगान् 'झुंज' भुंक्ष्त्र, एतेषामुपभोगेन जन्म सफलीकुरु । 'तं' त्वाम् वयम् ' पूजयामु' पूजयामः- सत्कारयामः = यथा विंशतितमेऽध्यने उत्तराध्ययनस्य श्रेणिक्रेन विविध भोगैरनाथी मुनिः प्रार्थितः ॥१७॥ उपलक्षण से आसन तथा बैठने के योग्य अन्य वस्तु इन सब भोगों को भोगिए हम आप की पूजा सत्कार करते हैं ||१७|| टीकार्थ- (पूर्वोक्त राजा आदि ऐसा भी कहते हैं) हे आयुष्मन् ! चीमांशुक (चाइना सिल्क) आदि वस्त्र, कोष पुटपाक आदि गंध, स्वर्ण और रस्मों के बने हुए कटक केयूर आदि आभूषण, तरुणी स्त्रियां, कोमल गद्दे, चद्दर एवं तकिया से युक्त सेज, इन सब हमारे द्वारा प्रदत्त तथा इन्द्रियों को और मन को अनुकूल प्रतीत होने वाले भोगों को भोगिये । इनका उपभोग करके अपने जीवन को सफल कीजिए । हम आप का सत्कार करते हैं । जैसे उत्तराध्ययन सूत्र के वीसवें अध्ययन सूत्रार्थ - हे आयुष्यभन्! वस्त्र, गंध, भालूषलो, रखी, शय्या मने આાસન આદિ વસ્તુને આપ ઉપસેાગ કરી. આ બધી વસ્તુઓ દ્વારા અમે આપના પૂજા સત્કાર કરીએ છીએ. ૫૧ના ટીકાથ—પૂર્વોક્ત રાજા, રાજમંત્રી આદિ તે સાધુને એવું પણ કહે છે કે-હ આયુષ્મન્! ચીનાંશુક (ચાઈના સિલ્ક) આદિ વસ્ત્ર, કોષ પુટપાક આદિ ગધ, સાનાં અને રત્નાનાં કટક, કેયૂર આદિ આભૂષા, નવયુવતીએ, કેમળ ગાદલાં, ચાદર અને તિયાથી યુક્ત સેજ-શષ્ય ઈત્યાદિ વસ્તુએ અમે આપને પણ કરવા તૈયાર છીએ, તેા ઇન્દ્રિયા અને મનને અનુકૂળ થઈ પડે એવાં ઊગીને આપ ભાગવા. તે ભાગોના ઉપભોગ કરીને આપ આપનું જીવન સફળ કરો. અમે આ વસ્તુઓ વડે આપના સત્કાર કરીએ છીએ. ઉત્તરાધ્યયન સૂત્રના શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy