SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम् ७१३ ___ अन्वयार्थ:--'झाणजोग) ध्यानयोग-ध्यानं मनोनिरोधलक्षणं धर्मध्यानादिकम् , तत्र योग:-विशिष्टमनोवाकायव्यापार स्तम् (समाहटु) समाहत्य सम्यगुपादाय (सम्बसो कार्य विउसेज्ज) सर्वशः-सर्वप्रकारेण कायं-देहमकुशलयोगपवृत्तं व्युस्सृजेत्-परित्यजेत् (तितिक्ख परमं णच्चा) तितिक्षा-परीषहोपसर्गसहनलक्षणां परमां-प्रधानां ज्ञात्वा (आमोक्खाप परिवरज्जासि) आमोक्षायमोक्षपर्यन्तम् अशेषकर्मक्षयो पावद्भवेत्तावत्पर्यन्तं परिव्रजेत्-संयमानुष्ठानं कुर्यात् (तिवेमि) इति ब्रवीमि ॥२६॥ टीका--अध्ययनार्थमुपसंहरन्नाह-'झाणजोगं' इत्यादि । 'झाण' ध्यानम्मनसो निरोधस्वरूपम्, धर्मध्यानादिकं वा-तस्मिन् ध्याने योगः-विलक्षणमनोवाकायव्यापारः, तं तादृशं ध्यानयोगम् 'समाहर्ट्स' समाइत्य-सम्यगुपादाय 'कार्य' शरीरम्-अकुशलकाययोगमवृत्तम् 'विउसेज्ज' व्युत्सृजेत्-परित्यजेत् । 'सनसो' सर्वतः सर्वप्रकारेण कस्यापि-कथमपि यथा पीडा न भवेत् । तथा हस्तपादादि व्यापारयेत् । तथा-'तितिक्खं तितिक्षा-क्षान्ति परीषहोपसहनस्वरूपाम् 'परमं' ___ अन्वयार्थ-ध्यानयोग को सम्यक् प्रकार से ग्रहण करके, पूर्णरूपेण काय का व्युत्सर्ग करे अर्थात् शरीर को अकुशल व्यापार में प्रवृत्ति न होने दे । तितिक्षा अर्थात् विविध प्रकार के परीषहों और उपसों संबंधी सहिष्णुता को उत्तम समझ कर समस्त कर्मों का क्षय जब तक न हो जाय तब तक संयम का पालन करे । त्ति बेमि-ऐसा मैं कहता हूँ ॥२६॥ टीकार्थ-अध्ययन के अर्थ का उपसंहार करते हुए सूत्रकार कहते हैं-ध्यान अर्थात् चित्त के व्यापार के निरोध या धर्मध्यान आदि में योग को धारण करके अकुशल व्यापार में प्रवृत्त शरीर का परित्याग करे। અન્વયાર્થ– સારી રીતે ધ્યાનયોગને ગ્રહણ કરીને પૂર્ણ રૂપથી કાયને ત્યાગ કરે. અર્થાત્ શરીરને અકુશલ પ્રવૃત્તિમાં પ્રવૃત્ત બનવા ન દે. તિતિક્ષા અર્થાત અનેક પ્રકારના પરીષહ અને ઉપસર્ગ સંબંધી સહિણુ પણાને ઉત્તમ સમજીને સમસ્ત કર્મોનો ક્ષય જ્યાં સુધી ન થાય ત્યાં સુધી સંયમનું पासन ४२. 'त्ति बेमि' मा प्रमाणे छु. ॥२६॥ ટીકાથ—અધ્યયનના અર્થને ઉપસંહાર કરતાં કહે છે કે-ધ્યાન અથવા ચિત્તના વ્યાપારને નિરોધ (કવું) અથવા ધર્મધ્યાન વિગેરેમાં વેગને ધારણ કરીને, અકુશળ વ્યાપારમાં પ્રવૃત્ત શરીરને ત્યાગ કરો. પોતાના શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy