SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ८ उ.१ वीर्यस्वरूपनिरूपणम् ___ अन्वयार्थः-(अणुं माणं च मायां च) अणु-स्वल्पमपि मानम्- अहङ्कारं, मायां च न कुर्यात् (तं पडिमाय) तं-मानं मायां च परिज्ञाय-एतयोः कटुकफलं ज्ञपरिज्ञया ज्ञात्वा प्रत्यख्यानपरिज्ञया परित्यजेन् (पंडिए) पण्डितो विद्वान् (सातागास्वणिहुए) सातगौरव निभृतः-सातागौरव-सुखशीलता तत्र निभृतः-तदर्थमनुयुक्तः (उपसंते) उपशान्त:-रागद्वेषेभ्यो निवृत्तः (अणिहे) अनीह:-मायामपं. चरहितः (चरे) चरेत् ॥१८॥ टीका--संयमे उत्कर्षतया पराक्रममाणं संयमिनं यदि कश्चिदागत्य सत्का. रादिना निमन्त्रयेत् । तादृनिमंत्रणावसरे स्वकीयात्मोत्कर्ष न कुर्यात् इति दर्श यितुं सूत्रकार आह-(अणुं माणं च इत्यादि। (अणुं मःणं) अणुमानम्, अणुमितिस्वल्पमपि 'माणं' मानम्-अहङ्कारम्-महतापि चक्रातीदिना सस्कार्यमाणः वणिहुए-सातागौरवनिभृतः' सुग्व शीलताले रहित 'उपसंते-उपशान्तः' तथा शान्त अर्थात् रागद्वेष हित होकर 'अजिहे-अनीहः' एवं मायारहित होकर 'चरे-चरेत' विचाणकरे ॥१८॥ ___अन्वयार्थ-ज्ञानी पुरुष लेश मात्र भी मान और माया न करे। मान और माया के कटुक फल को ज्ञपरिज्ञा से जान कर प्रत्याख्यामपरिज्ञा से उसको त्याग दे। सुखशीलता में उद्यत न हो कर, उपशान्त अर्थात् राग और द्वेष से निवृत्त हो कर तथा माया प्रपंच से रहित होकर विचरे ॥१८॥ _____टोकार्थ--संयम में उत्कृष्ट पराक्रम करने वाले संयमी के समीप आकर यदि कोई सत्कार के साथ निमंत्रण करे तो ऐसे अवसर पर वह अभिमान न करे, यह प्रकट करने के लिए सूत्रकार ने कहा हैongla पंडिए-पण्डितः' विद्वान ५३५ 'सातागारवणिहुए-सातागौरवनिभृतः' सुम भने la विनाना ने 'उवसंते-उपशान्तः' शांत अर्थात् रागद्वेष बिनाना थईन् 'अणिहे-अनीहः' भाय। २डित य४ने 'चरे-चरेत्' विय२५ ४२ ॥१८॥ અન્વયાર્થ–જ્ઞાની પુરૂષે લેશમાત્ર પણ માન અને માયા ન કરવી, તથા માન અને માયાના કડવા ફળને જ્ઞપરિજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિણાથી તેનો ત્યાગ કરે. સુખપણમાં પ્રવૃત્તિવાળા થવું નહિં તથા ઉપશાંત અર્થાત રાક્ષષથી નિવૃત્ત તથા માયા અને પ્રપંચથી દૂર રહીને વિચરવું. ૧૮ ટીકર્થ– સંયમમાં ઉત્તમ પરાક્રમ કરવાવાળા સંયમીની સમીપ આવીને જે કંઈ સત્કાર પૂર્વક નિમંત્રણ કરે છે તેવા અવસરે તેણે અભિમાન કરવું નહિ આ વાત બતાવવા માટે સૂત્રકારે કહ્યું છે કે-મોટામાં મોટા ચકવર્તી શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy