SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ ૮૮ सूत्रकृताङ्गसूत्रे सोऽन्तःकरणस्यापि - अपनुष्ठानेभ्यो विरतिं कुर्यात् । मनसापि कमपि पदार्थ न सेवेत । 'पावकं च परिणाम' पापकं च माणातिपातादिरूपं परिणामम्, तथा - 'वारिस' तादृशं पापरूपम् ' भासादोसं' भाषादोषं च संहरेंद मनोवाक्कायगुप्तः सन् दुर्लभं सत्संयमं पण्डितमरणं वाऽसाध्य अशेषकर्मक्षयार्थ सम्यगनुपालयेदिति ॥ १७ ॥ मूलम् - अणुं माणं च मायं च तं पडिन्नाय पंडिएं । सीतागारवणिहुए जैवसंतेऽहे वरे ॥ १८ ॥ छाया -- अणु मानं च मायां च तत्परिज्ञाय पण्डिवः । सातागौरवनिभृत उपशान्तो ऽनीश्वरेत् ॥ १८ ॥ केवल बाह्य इन्द्रियों के विषय से ही उपरत न हो परन्तु अन्तःकरण मन को भी असत् अनुष्ठान से विरत करले । मन से किसी पर - पदार्थ का सेवन न करे, अप्रशस्त संकल्प विकल्प न करे, जीवन मरण की कांक्षा न करे । रागद्वेष न करे । पापरूप परिणाम को तथा भाषा संबंधी दोषों को भी त्याग दे । तात्पर्य यह है कि मन, वचन और काय का गोपन करके, दुर्लभ संयम को प्राप्त करके समस्त कर्मों का क्षय करने के लिए पण्डितमरण का सम्यक् प्रकार से पालन करे ॥ १७॥ 'अणुं माणं च मायं च' इत्यादि । शब्दार्थ - 'अणुं माणं च मायं च - अणुं मानं च मायां च साधु थोड़ा भी मान और माया न करे 'तं परिण्णाय - तत्परिज्ञाय' मान और माया का बुरा फल जानकर 'पंडिए - पण्डितः ' विद्वान् पुरुष 'सातागार નહીપણુ અન્તઃકરણ અને મનને પણ ખાટા અનુષ્ઠાનેાથી રોકી દે મનથી કાઈના પણ પારકા પદાર્થનું સેવન ન કરવું. અપ્રશસ્ત્ર સÖÅપ વિકલ્પ કરવા નહીં જીવન મરણની ઇચ્છા ન કરે. રાગદ્વેષ ન કરે. પાપરૂપ પિણ્ડામને અથવા ભાષા સંબંધી દોષને પણ ત્યાગ કરે. કહેવાનુ' તાપ એ છે કે-મનવચન, અને કાયનુ ગેાપન (છૂપાવવું) કરી ને ફૂલભ એવા સયમને પ્રાપ્ત કરીને સઘળા કર્મને ક્ષય કરવા માટે પૉંડિત મરણનુ' સારી રીતે પાલન કરવુ. ।।૧૭ણા अणुं माणं च मायं च' इत्यादि शहार्थ - 'अणुंमाणं च अणुं मानं च मायां च ' साधु थोडुं पशु भान थाने भायायार न राजे 'तं परिणाय - तत्परिज्ञाय' भान भने भाषानुं राम શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy