SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ ६७४ सूत्रकृताङ्गसूत्रे विषये मनागपि सन्देहो नास्ति । अवश्यं तादृशस्थानस्य पध्वंसः । तथा-' णाय एहिँ' ज्ञात: 'मुहीहि य' सुहृद्भिश्व 'अयं वासे' अयं वासोऽवस्थितिः सोऽपि - 'अणियत्ते' अनियतः :- अनित्यः, बान्धवादिमिरेकत्र परिदृश्यमानो योऽयं वासः, सोऽप्यनित्य एव । तथा चोक्तम् 'अशाश्वतानि स्थानानि सर्वाणि दिवि चेह च ! देवासुरमनुष्याणा मृद्धयश्च सुखानि च ॥१॥ अपि च- सुचिरतरमुषित्वा बान्धवै विप्रयोगः, सुचिरमपि हि रन्त्वा नास्ति भोगेषु तृप्तिः । सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहायः ॥ १ ॥ देवासुरमनुष्याणां सर्वाणि स्थानानि ऋद्धयादिकानि च अनियतानि भवन्ति, चिरकालं बान्धवैः सह वसत्रपि ततो वियोगो भवति चिरकालं रन्त्वाऽपि के लिए अवकाश नहीं है। जातिजनों और सुहृदजनों का जो सहवास है, वह भी अनित्य है, सदैव रहने वाला नहीं है। कहा भी है'अशाश्वतानि स्थानानि' इत्यादि । 'समस्त स्थान अशाश्वत हैं, चाहे वे देवलोक में हों, चाहे इस मनुष्यलोक में हों । देवों, असुरों और मनुष्यों की समस्त ऋद्धियां और समस्त सुख भी अशाश्वत हैं।' और भी कहा है- 'सुचिरतरमुषित्वा' इत्यादि । 'बन्धु बान्धवों के साथ चिरकार पर्यन्त निवास करने पर भी आखिर वियोग होता ही है। चिरकाल (बहुतकाल) तक भोग भोगने લેશમાત્ર પણ સ’શયને અવકાશ રહેતા નધી. જ્ઞાતિજના અને મિત્રજનાને જે સહવાસ છે, તે પણ અનિત્ય જ છે. તે હમેશાં રહેવાવાળેા હોતા નથી. पशु छे - 'अशाश्वतानि स्थानानि' त्याहि સઘળા સ્થાને અશાશ્વત છે. ચાહે તે દેવલેાકમાં હોય અથવા ચાહે તે મનુષ્ય લેાકમાં હોય દેવે, અસુરેશ, અને મનુષ્યેાની સઘળી ઋદ્ધિા અને સઘળું સુખ પણ અશાશ્વત છે. जीनु पाउछु छे } - ' सुचिरतर मुषित्वा ०' ४० मधुवर्गानी साथै सांभा કાળ સુધી નિવાસ કરવા છતાં પણ આખરે વિયેાગજ થાય છે, ચિરકાળ (લાંખા કાળ) સુધી ભાગ ભોગવવા છતાં પણ ભાગેથી તૃપ્તિ થતી શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy