SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ६३८ सूत्रकृताङ्गसूत्र ज्ञानदर्शन चारित्राख्यरत्नत्रयसंयुतः कस्मिन्नपि विषयेऽनासक्तोऽपतिबद्धविहारी सर्वेषां पाणिनिवहानां सदैव सर्वथाऽभयं प्रयच्छन् विषयकषायाभ्याम्-अनाकुलीकृतः संयमैकरतो भूयादिति भावः ॥२८॥ पुनरप्याह-'भारस्स जत्ता' इत्यादि। मूलम्-भारस्स जत्ता मुणी भुंजएज्जा, कखेज पावस्स विवेग भिक्खू । दुक्खेण पुढे धुंयमाइएज्जा, संगीमसीसवें परं दमेजा॥२९॥ छाया-भारस्य यात्रायै मुनि भुञ्जीत काङ्क्षत् पापस्य विवेकं भिक्षुः । दुःखेन स्पृष्टो धुतमादीत संग्रामशीर्ष इव परं दमयेत् ॥२९॥ रत्नत्रय से युक्त हो और किसी भी विषय में मूर्छित न हो। अप्रतिबद्ध विहार करे और प्राणीमात्र को अभयदाता हो । उसकी आत्मा विषय एवं कषाय से मलीन न हो । एक मात्र संयम में ही निरत-त. त्पर रहे ॥२८॥ और भी कहते हैं-'भारस्स जत्ता' इत्यादि । । शब्दार्थ--'मुणी-मुनिः' साधु 'भारस्स-भारस्य' संयमरूपी भार की 'जत्ता-यात्रायै' रक्षा के लिये 'भुंजएन्जा-भुंजीत' आहार लेवे 'भिक्खू-भिक्षुः साधु 'पावस्स विवेगं कंखेज्ज-पापस्य विवेकं काङ्ग. क्षेत्' अपने किये हुए पापको त्यागने की इच्छा करे 'दुक्खेण पुढे धुयતેણે જ્ઞાનદર્શન અને ચારિત્ર રૂપ રત્નત્રયથી યુક્ત થઈને શબ્દાદિ વિષયમાં આસક્ત થવું જોઈએ નહીં. તેણે અપ્રતિબદ્ધ વિહારી થવું જોઈએ અને હિંસાથી નિવૃત્ત થઈને પ્રાણીમાત્રના અભયદાતા થવું જોઈએ. તેનો આત્મા વિષયે અને કષાયથી કલુષિત થવું જોઈએ નહીં. તેણે સંયમાનુષ્ઠાનમાં જ પ્રવૃત્ત થવું જોઈએ. ગાથા ૨૮ - સાધુના આચારોનું વિશેષ નિરૂપણ કરતા સૂત્રકાર કહે છે કે'भारस्स जत्ता' याह श -'मुणी-मुनिः' साधुसे 'भा स्स-भारस्य' सयभ३५ मारना 'जत्ता-यात्रायै' २क्षा ४२११ माटे 'भुंजएज्जा-अँजित' मा२ सेवे। 'भिक्खू-भिक्षुः' साधु 'पावस्स विवेगं कंखेज्जा-पापस्य विवेकं कीऽक्षेत्' पोते ४२ पापने त्यपानी ४२७५ ४२ 'दुखेण पुढे धुयमाइएज्जा-दुःखेन स्पृष्टः धुतम् आददीत' શ્રી સૂત્રકૃતાંગ સૂત્ર: ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy