SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. क्षु. अ. ७ उ. १ कुशीलवतां दोषनिरूपणम् ६२९ परगृहं भोजनाय प्रवर्तते, चारणवत् स्तुतिवाक्यानि प्रयुंजानो भक्ष्यासक्तवराह इब शीघ्रमेव विनश्यति संसारं भ्रमिष्यतीति भावः ॥२५॥ पुनरप्याह - 'अन्नस्स पाणस्स इत्यादि । मूलम् - अन्नस्स पाणस्सिंह लोइयस्स अणुप्पियं भासइ सेवमाणे । पासत्थयं चैव कुर्सीीलयं च निस्सारए होई जहा पुंलाए । २६ । छाया - अनस्य पानस्यैहलौकिकस्यानुमियं भाषते सेवमानः । पार्श्वस्थतां चैव कुशीलतां च निस्सारो भवति यथा पुलाकः ||२६|| में जाकर पेट भरने में तत्पर रहता है वह संसार रूपी संकट में पड़ता है। वह शीघ्र विनाश को प्राप्त होगा अर्थात् संसार परिभ्रमण करेगा | २५ | पुनः कहते हैं- 'अन्नस पाणस्स' इत्यादि । शब्दार्थ - 'अन्नस्स पाणस्स - अन्नस्य पानस्य' अन्न तथा पान 'इहलोइयस्स - ऐहलौकिकस्य' अथवा वस्त्र आदि इस लोकके पदार्थ के निमित्त 'सेवमाणे - सेवमानः' सेवा करता हुआ जो पुरुष 'अणुप्पियं भासइअनुप्रियं भाषते' प्रियभाषण करता है वह 'पासत्थियं चैव कुसीलयं चपार्श्वस्थतां कुशीलतां च' पार्श्वस्थ भावको तथा कुशीलभाव को प्राप्त होता है 'जहा पुलाए - यथा पुलाक:' तथा वह भूसा के जैसा 'निस्सारए होइ - निस्सारो भवति' सार रहित होजाता है अर्थात् संयम से परिभ्रष्ट हो जाता है ॥२६॥ આચારોનુ' પાલન નહી કરી શકવાને કારણે સ`સાર રૂપ સ’કટમાં ફસાઈ જાય છે. એટલે કે એવા સાધુ સ'સારમાં પરિભ્રમણ કરતા રહે છે અને સંસારનાં દુઃખા ભાગવ્યા કરે છે, મેક્ષ રૂપી પરમસુખને તે ગુમાવી બેસે છે. ॥ ૨૫૫ કુશીલેાના વિષયમાં સૂત્રકાર આ પ્રમાણે ષિશેષ કથન કરે છે'अन्नरस पाणस्स' त्याहि शब्दार्थ - 'अन्नरस पाणस्स - अन्नस्य- पानस्य' अथवा मन्न તથા પાન 'इहलोइयम्स - ऐहलौकिकस्य' अथवा वस्त्र विगेरे या साउना पहार्थ निभित्ते 'सेवमाणे - सेवमानः ' सेवनी प्रेम के पु३ष 'अणुपिय' भासइ - अनुप्रिय भाषते ' प्रिय भाषणु उरे छे, ते 'पासत्थियं चैव कुसीलयं च पार्श्वस्थतां कुशीलतां च' पार्श्वस्थ लावने तथा मुशीसलावने प्राप्त थाय छे. 'जहा पुलाए - यथा पुलाकः ' तथा ते लुसांना भेवो 'निस्सारए होइ - निस्सारो भवति' सार वगरना मनी જાય છે. અર્થાત્ સ'યમથી પરિભ્રષ્ટ થઈ જાય છે. ૫ ૨૬ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy