SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ७ उ. १ कुशीलवतां दोषनिरूपणम् ६१९ न दुःखमनुभवति, न वा दुःखितः स्तनति, विनश्यति वा नानाविधैरपायरिति । बुद्धिमन्तो प्रवचनपरिशीलन ननितसंप्राप्तविशुद्धोबुद्रविवेकाः स्नानादीनि विविध कर्मबन्धजनकानीति विभाव्य, यावन्मोक्षं न प्राप्नुवन्ति तावत्पर्यन्तं सावधक्रिया परिवर्जयेयुरिति भावः ॥२२॥ पुनरपि कुशीलानेवाऽधिकृत्य सूत्रकारो वदति-'जे मायरं च' इत्यादि। मूलम्-जे मायरं पियरं च हिच्चा, गारं तेहा ऍत्तपसुंधणं च। कुलाइंजे धावइ साउगाइं अहाहु से सामणियस्स दू।।२३॥ छाया---यो मातरं पितरं च हित्वा, अगारं तथा पुत्रपशुं धनं च। कुलानि यो धावति स्वादुकानि अथाहुः स श्रामण्यस्य रे ॥२३॥ बुद्धिमान् हैं, प्रवचन के परिशीलन से जिनका विवेक जागृत होगया है, वे स्नान आदि को कर्मबन्ध का कारण जान कर, जब तक मोक्ष न हो जाय तब तक सावध व्यापारों का त्याग करें।२२। सूत्रकार पुनः कुशीलों को लक्ष्य करके कहते हैं-'जे मायरंच' इत्यादि। शब्दार्थ-'जे-य:' जो 'मायरं पियरं च-मातरं पितरं च' माता एवं पिताको 'हिच्चा-हित्वा' छोडकर 'तहागारं पुत्तपतुं धणं च-तथा अगारं पुत्रपशून् धनं च' तथा घा, पुत्र पशु और धनको छोडकर 'साउगाई कुलाई धावइ-स्वादुकानि कुलानि धावति' स्वादिष्ट भोजन દુખેને અનુભવ કરે પડતું નથી, વેદનાઓને કારણે રુદન કરવું પડતું નથી, અને જન્મ જરા અને મરણનાં દુઃખ વેઠવા પડતાં નથી. કારણ કે એ પુરુષ તે સિદ્ધિ પ્રાપ્ત કરી લે છે. જે બુદ્ધિમાન છે, પ્રવચનના પરિ શીલનથી જેમને વિવેક જાગૃત થઈ ગયું છે, તેમણે નાનાદિને કર્મબન્ધના કારણરૂપ જાણને, જીવન પર્યત (મોક્ષપ્રાપ્ત થાય ત્યાં સુધી), તેને ત્યાગ કરવો જોઈએ અને સાવધ વ્યાપારોને પણ જીવહિંસા થતી હોય એવી પ્રવૃત્તિઓને પણ-ત્યાગ કરે જોઈ એ. ગાથા ૨રા સૂત્રકાર ફરી કુશીલ સ્વચૂથિકે ને અનુલક્ષીને એવું કહે છે કેजे मायर' च त्याहि शहाथ-जे-य' रेमो 'मायर पियर च-मातर पितर च' भाता भने पिता ने 'हिच्चा-हित्वा' छोडीने 'तहागार पुत्तपसु धणं च-तथा अगार पुत्रपशून धनं च' तथा घर, पुत्र, पशु, भने धनने छडीने 'सागाई' कुलाईधावइ-स्वादुकानि कुलानि धावति' हिट सान बरीमा होड छ. શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy